________________
विषयानुक्रमणी।
आर्याङ्काः पृशङ्काः ततः स्वकर्तव्यानुष्ठानाय निर्गतेन सुन्दरसेनेन
मागें नानागणिकाभिः स्वकामुकै: सह सुरतप्रसङ्गे अनुभूतानां नीचरतादीनां कृतस्य
वर्णनस्य श्रवणम् ... ... ... ३९२-४०४ ९९-१०४ एवं सुन्दरसेनेन हारलतासंगमे सार्धसंवत्सरपर्य
न्तं सुखेन कालहरणम् ... ... ... ४०५ १०४ एकदा स्वसुहृत्समेतेन उद्याने संचरता सुन्दरसेने.
न स्वपितु: पुरन्दरब्राह्मणस्य सकाशादागतस्य हनुमन्नानो लेखवाहकस्य दर्शनम् ... ४०६-४०९ १०४-१०५ तत: “ सदाचारं विहाय कुटिलवेश्यासंगमे कथ
मासक्तोऽसि, त्वयि कुटुम्बभरं विनिवेश्य परलोकसाधनकामोऽस्मि, अतस्त्वया गृहं प्रति आगन्तव्यम् ॥ इतितात्पर्यकस्य पितृप्रेषितलेखस्य सुन्दरसेनेन वाचनम् ... ४१०-४२४ १०५-१०९ तत्समये “ अज्ञानेन कुमार्गपतितानां पुरुषाणां
गुरुजनोपदेशानुसरणमेव हितम्" इत्यर्थकस्य केनचित्स्वप्रस्तावपठितस्य आयोयुग्मस्य
सुन्दरसेनेन श्रवणम् ... ... ४२५-४२७ ११० तदा लब्धावसरेण गुणपालितेन स्वसुहृदुपदेशार्थ
कृता विषयासक्तजननिन्दा, सद्वत्तपुरु
घश्लाघां, कुलांगनास्तुतिश्च ... ... ४२८-४४५ ११०-११६ तत: " पित्राज्ञा अनुल्लङ्गया, हारलतावियोगो
जीवितापहारी" इति किंकर्तव्यतामूढस्य
सुन्दरसेनस्य गुणपालितं प्रति उक्तिः ... ४४६-४४८ ११६-११७ ततः पित्राज्ञानुसारेण स्वगृहगमनाय कृतनिश्चय. __ स्य सुन्दरसेनस्य हारलताकृतमनुगमनम् ... ४४९ ११७ पुरबहिःस्थितवटवृक्षतलं प्राप्य अश्रुपूर्णनयनेन
सुन्दरसेनेन स्वप्रियां हारलतां प्रति " स्मर्तव्योऽहम् " इति तद्गुणवर्णनपूर्विका कृता प्रार्थना ... ... ... ४५०-४५६ ११७-११९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com