________________
विषयानुक्रमणी ।
...
...
हारलताया मदनविव्हलतामवगम्य “ वेश्यानां सद्भावजन्योऽनुरागो न हितावहः किन्तु कृत्रिम एव " इति तत्सख्या शशिप्रभयाहारलतां प्रति कृत उपदेश: स्वस्याः स्मरवेदनासहनाक्षमत्वात् तच्छमनाय शीघ्रं यत्नं कुरु इति हारलतायाः स्वसखीं शशिप्रभां प्रत्युक्तिः ततो हारलतायाः सख्या शशिप्रभया सुन्दरसेनं प्रति हारलताया विरहावस्थावर्णनपुरःसरं कामोपशान्त्या तद्रक्षणार्थ कृता अभ्यर्थना तदनु हारलता सख्याः शशिप्रभाया वचसि कृतादरं सुन्दरसेनमवगम्य गणिकासंगवारणाय नानादोषप्रदर्शनपुरःसरं गुणपालितेन कृता गणिकानिन्दा एतस्मिन्नवसरे केनचित्पुरुषेण स्वप्रस्तावाद्गीतस्य " स्वयमुपागतां स्मरवशां सुन्दरीं तरुणीं परित्यक्तुकामः पुरुषः मूर्ख एव" इत्यर्थकस्य आर्यात्रयस्य सुन्दरसेनेन श्रवणम् ततो गुणपालितेन सह हारलताभवनं प्रति गमना सुन्दरसेनकृतो निश्चयः
तदनु गणिकावासवीथी प्रवेशसमये मार्गे सुन्दरसेनेन दृष्टानां वेश्यानां विटानां च परस्परोपालम्भकलहादीनां वर्णनम् स्वगृहागतस्य सुन्दरसेनस्य हारलताकृतः सत्कारः अनन्तरं सुन्दरसेनं प्रति हारलतायाः सख्याश्चाटूक्ति:, ततो निर्गमनं च
...
...
...
...
...
ततो हारलतासुन्दरसेनयोः कामशास्त्रानुसारेण विविधसुरतप्रकारवर्णनम्
प्रभाते हारलतायाः शय्यागृहान्निर्गमनम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
...
...
...
...
...
...
...
आर्याङ्काः
२७६ - २८१ ६३-६४
२८२-२८४
पृष्ठाङ्काः
६४-६५
२८५ - ३०० ६५-६९
३०१-३२४ ६९-७८
३२९-३३०
३२५ - ३२८ ७८-७९
८०
३३१-३६८ ८०-८९
३६९
८९
३७० - ३७४ ९०-९१
३७५-३९० ९१-९९
३९१
९९
www.umaragyanbhandar.com