________________
विषयानुक्रमणी।
आर्याङ्काः पृष्ठाङ्काः ततः सुन्दरसेनकृतं पृथ्वीपर्यटनप्रयोजनवर्णनं __ पर्यटनार्थ गुणपालिताभ्यर्थनं च ... ... २१३-२१६ प्रवासे पथिकैरनुभूयमानानां दुःखानां वर्णन
गुणपालितकृतम् ... ... ... २१७-२३० ५०-५१ तत: सुन्दरसेनेन “ अभीष्टकार्यनिविष्टमनसां
शयनासनादिसुखचिन्ता नास्ति " इति तात्पर्यवत्या आर्यायाः प्रसङ्गत: श्रवणं, तथा तदनुरोधेन सुन्दरसेनकृतो गुणपालितेन सह पृथ्वीपरिभ्रमणनिश्चयः
... २२१-२३३ सुहृत्सहितस्य सुन्दरसेनस्य नानाकौतुकावलोकन___ परस्य निखिलमहीतलभ्रमणम् ... ... २३४-२३७ ५३-५४ पर्यटत: ससुहृदः सुन्दरसेनस्य अर्बुदाचले गमनम् ... २३८ ५४ गुणपालितकृतमबुंदाचलवर्णनम् ... ... २३९-२४६ ५४-५६ अर्बुदाचलस्थशमिनां वर्णनम्
२४८-२४९ ५६ अर्बुदाचलोपत्यकावर्णनम् ...
... २५०-२५३ ५७-५८ एवं वर्णयति गुणालिते “ येऽर्बुदाचलपृष्ठभागं
नावलोकयन्ति तेषां बहुदेशपर्यटनं व्यर्थमेव" इत्येदर्थिकायाः केनचित्स्वप्रस्तावेन गीतायाः
आर्याया: सुन्दरसेनेन श्रवणम् ... ... २५४-२५५ ततः सुहृत्समवेतस्य सुन्दरसेनस्य अर्बुदालशि
खरस्थितदेवालयादिशोभावलोकनार्थ संचारः ... २५६-२५७ ततः सुन्दरसेनेन उद्याने रममाणाया अतिमनो
हररूपवत्या हारलताख्यवेश्याया अवलोकनम् ... २५.८-२६१ ५८-५९ हारलतादर्शनानन्तरं स्मरवशीभूतेन सुन्दरसेनेन
कृत तत्सौन्दर्यवर्णनम् ... ... ... २६२-२६६ ५९-६० सुन्दरसेनस्यानुरागं ज्ञात्वा स्मरवशीभूताया
हारलतायाः सात्विकभावादिविविधकामा वस्थाणनम् ... ... ... २६७-२७५ ६०-६२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com