________________
विषयानुक्रमणी।
आर्याङ्काः पृष्ठाङ्काः अरुयुगलम् ... ... ... ११६ २७ समग्ररूपवर्णनम् ...
... ११७-१२२ २७-२८ मालत्याः कामशास्त्रादिनानाकलाप्रावीण्यवर्णनम् ... १२३-१२५ २८-२९ अपुण्यकृद्भिर्मालतीसङ्गस्य दुष्प्रापत्ववर्णनम् ...
... १२६-१२७ २९ एवं प्रार्थितोऽपि भट्टतनयो यद्युदासीन: स्यात्तदा दूतीकर्तव्यतदुपालम्भरूपोपायान्तरोपदेशः
.... १२८ २९ दूतीकर्तव्योपालम्भप्रकारवर्णनम् ... ... १२९-१३३ २९-३० पुन: दूतीकर्तव्यसामप्रकारवर्णनम् ... १३४-१३७ ३०-३१ प्रलोभितस्य भट्टतनयस्य गृहागमने कर्तव्याना ___ मभ्युत्थानाद्युपचाराणामुपदेशो विकरालाकृत: ... १३८-१४० ३१-३२ ततो मालतीमात्रा विधेयानां स्वागतचाटुभाषणा__ दीनामुपदेश:
१४१-१४८ ३२-२३ मालत्या नायकोपसर्पणप्रकारोपदेशः ... ... १४९-१५० ३३ वश्योचितरतक्रमापदशः ... ...
१५१-१६४ ३४-३८ ततो नायकस्य आकर्षणार्थ रागविवृद्धयर्थ च
ईर्ष्यायुक्तवचनोपदेशः ... ... ... १६५-१६९ ३८-३९ तत: प्रेमस्थैर्यार्थ नायकप्रार्थनोपदेशः ... ... १७०-१७२ ३९ गणिकास्वपि दृश्यमानाः स्नेहदाक्षिण्यादिगुणाः
कपटमूला इव नैसर्गिका अपि वर्तन्ते इति
समर्थनम् ... ... ... ... १७३-१७४ ३९-४० मालत्या गणिकाप्रेमस्थैर्यनिदर्शनार्थ कर्तव्यो हारलताख्यानोपक्रमः ... ...
__... १७५ ४ ०
(हारलताख्यानम्) तत्रादौ पाटलिपुत्रमहानगरवर्णनम् ... १७६-१९२ ४०-४५ ततः पुरन्दराख्यब्राह्मणवर्णनम्
१९३-१९६ ४५-४६ पुरन्दरद्विजवंशवर्णनम् ... ... ... १९७-२०० ४७ पुरन्दरपुत्रसुन्दरसेनवर्णनम् ... ... ... २०१-२०९ ४७-४९ गुणपालितनाम्नः सुन्दरसेनसुहृदो वर्णनम् ... २१०४९ प्रसङ्गत: केनचिद्गीयमानाया देशान्तपरर्यटनस्तु
तिविषयकाया आर्यायाः सुन्दरसेनेन श्रवणम् ... २११-२१२ ४९-५०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com