________________
विषयानुक्रमणी।
आर्याङ्काः पृष्ठाङ्काः एवं हारलतोपाख्यानकथनानन्तरं नायकस्य वि.
श्वासं दृढीकर्तु मालतीप्रयोक्तव्यवाचोयुक्तीना..
मुपदेशो विकरालाकृतः ... ... ४९८-५११ १४१-१४९ पुनरपि नायकस्य विश्वासस्थैर्याय प्रातरुत्थानस
मये नायकालिंगनपूर्वकं मालतीकर्तव्यस्य वाक्प्रचारस्योपदेशो विकरालाकृतः ... ५१२-५१८ १४९-१५२ एवं नानाविधोपचारैः संजातविश्वासस्य नाय
कस्य अनुरागवृद्धयै मालत्या धनलाभाय च कर्तव्यानां सेोपन्यासप्रकाराणामुपदेशो विकरालाकृतः ...
... ५१९-५२६ १५२ १५५ पुनरपि नायकस्य अनुरागवृद्धयै तद्धनापहाराय च
स्थगिततन्वापि नायकश्राव्यवचसा मालत्या स्वमात्रा सह कर्तव्यस्य मिथ्यावाकलहस्य उपदेश: ... ... ... ५२७-५५६ १५५-१६६ तत्र मालतीमातुरुक्तिः ... ... ५२९-५४५ १५६-१६१ मालत्या: प्रत्युत्तरम्
... ५४६-५५६ १६१-१६६ मालतीवचनश्रवणानन्तरं मालतीगुणगौरववर्णन.
पूर्वकं परिणीतातोऽपि मालत्या: श्रेष्ठत्वविषये
नायकस्य स्वगतविचारा: ... ... ५५७-५८४ १६६-१७७ एवं पूर्वोक्तयुक्तिप्रयोगेऽपि यदि स नायको धनं
न ददाति, तदा “ रात्रौ त्वदभिसरणं कुर्वत्या मालत्या भूषणानि मार्गे चौरैपहृतानि " इति स नायक: सख्या वक्तव्यः
इति करालाकृतो युक्त्यन्तरोपदेश: ... ५८५-६०४ १७७-१८६ निरुक्तयुक्तिरपि निष्फला चेत्तदा कृतपूर्वसङ्केतो
वणिक् नायकस्य पुरत ऋणशोधनार्थमायातुमभ्यर्थनीयः इति विकरालाकृतो युक्त्यन्त.
रोपदेशः ... ... ... ६०५-६१० १८६-१८८ पूर्वोक्ता युक्तिरपि यदि निष्फला स्यात्, तदा
" मम प्राणवल्लभस्य तव आरोग्यरक्षणरूपे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com