________________
४६६
परिशिष्टानि ।
७३९ आर्योर्ध्व पाठांतरविभागे तत्पूर्वगताश्च ख. परिशिष्टे निर्दिष्टाः ॥ इदमेव तत्पुस्तकं यत् ई. सं. १८८३ वर्षे डा. पीटरसनमहाशयस्य दृष्टिगोचरं प्रथमं गतं तेन आधुनिकविद्वत्परिचयं गमितम् ॥
13
अस्य प्रथम पृष्ठस्य प्रतिकृतिरत्रादौ संयोजिता ॥
;
का. संज्ञं–काव्यमालायाः तृतीये गुच्छे अस्मन्मित्रवर्येण पण्डितदुर्गाप्रसादेन पुस्तकद्वयमवलंब्य ९५० आर्यान्तमपूर्ण ९३५ आर्योर्ध्वमशुद्धिबहुलं प्रकाशितं पुस्तकुम् । अत्र ७८ आर्या, ४४२ आर्योत्तरार्धमारभ्य ४५४ आर्या यावत् एकादशसंमिता आर्याः, ६४१ आर्योत्तरार्धमारभ्य ६५१ आर्य यावत् एकादशार्या भ्रष्टाः, तेन तत्र अंतिमार्यायाः ९२७ अंकपातः । एवं सति १-९५० आर्यामध्ये २३ आर्याः प्रभ्रष्टाः, या अत्र प्रथममेव प्रकाशमुपनीताः । एवं ७७ आर्याया ऊर्ध्वं मुद्रितयोः पुस्तकयोः आर्यावैषम्यं वर्तते ॥
1
कापा. - इति संज्ञा तु काव्यमालासंस्करणे स्थितानामत्र संगृहीतानां कतिपयानां पाठभेदानां कृता ॥
कृतेऽपि प्रयत्ने कश्मीर देशादेकमपि पुस्तकं प्राप्तुं साफल्यं न जातम् ॥
L
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com