________________
परिशिष्टानि ।
परिशिष्टानि ।
( क ) - मुद्रणाधारभूतादर्शपुस्तकानां विवेचनम् ।
( अस्मिन् संस्करणे १०५९ आर्याः, तत्र च ९५१ - १०५९ आर्याः मध्ये अन्याश्च २३ संख्यकाः, एवं संहत्य १३२ आर्याः प्रथममेव प्रकाशं प्राप्ताः ॥ )
(१) गो. संज्ञं - यत् श्रीवाराणसी ( काशी ) निवासिभिः नानाविधप्राचीनदुर्लभसंस्कृतपुस्तकसंग्राहकैः परोपकारमतिभिः श्रीयुत बाबु गोविन्ददासेति ख्यातैः प्रेषितं स्वीयं सुंदराक्षरैः लेखापितं शुद्धं पुस्तकम् । इदमेव एकं संपूर्ण पुस्तकं प्राप्तम् । इदं च श्रीमहामहोपाध्यायहरप्रसादशास्त्रिणा नेपालदेशात्समानीतस्य कागजोपरि नेवारीलिप्यां लिखितस्य इदानीं वंगीयएश्याटिक सोसायटिसभाभवने वर्तमानस्य पुस्तकस्य प्रतिरूपकं १४४ पृष्ठात्मकम् ॥
अस्मिन्पुस्तके १०५७ आर्या, प्रकृतसंस्करणे तु १०५९ आर्या: । अत्र आर्याद्वयाधिक्यं तु गो. पुस्तके ४५३ आर्याया उत्तरार्धमारभ्य ४५५ आर्या पूर्वार्ध यावत् पंक्तिचतुष्टयात्मकस्य आर्याद्वयसंमितस्य प्रकरणापेक्षितस्य प. स्तं. पुस्तकयोर्विद्यमानस्य पाठस्य भ्रष्टत्वात् ॥
गो २ - इति तु पूर्वस्मिन्नेव पुस्तके पुस्तकान्तरसंवादेन तत्रतत्र पंक्तीनामुपरि लिखितानां पाठभेदानां संज्ञा कृता । एषु पाठेषु केचन का - पुस्तकसमानाः, केचन च प. पुस्तकपाठसमानाः ॥
४६५
प. संज्ञं-गुर्जरदेशे अणहिलपाट के पत्तने - संघवीपाडा (पुस्तक) भाण्डारे बर्तमानस्य प्राचीनतमस्य तालपत्रेषु लिखितस्य ग्रन्थस्य प्रतिरूपकम् । इदं सद्गतेन अस्मन्मित्रवर्येण चिमनलाल डा. दलालइत्यभिधानेन कृपया दत्तम् । अत्र १०३९ आर्यामारभ्य अन्तं यावत् अनेकासु पंक्तिव्यत्ययः शब्दानां भ्रंश: त्रुटिश्च । अस्य अंत्यानि पंचपत्राणि त्रुटितानि, उपान्त्यं पत्रं च सपुष्पिकान्तिमार्याचतुष्टयपाठात्मकं लुप्तमित्यनुमीयते । एतस्मात्पुस्तकाद्बहुषु स्थलेषु समीचीनतराः पाठाः अवगताः ||
स्तं.संज्ञं-गुर्जरदेशे स्तंभतीर्थवेलाकुले श्रीशान्तिनाथमंदिर (पुस्तक) भाण्डारे विद्यमानस्य, द्वादशे त्रयोदशे वा शतके लिखितस्य तद्भांडारस्वामिना श्रेष्ठी दीपचंद्र नगीनदास इत्यनेन कृपया दत्तस्य तालपत्र पुस्तकस्य अस्मन्मित्रेण शास्त्री भद्रशंकर जयशंकरइत्यनेन मदर्थं निर्वर्तितं प्रतिरूपकम् । अस्य ९३ पत्रात्मकस्य तालपत्रपुस्तकस्य १०४५ आर्याया ऊर्ध्वं पत्राणि नष्टानि, मध्ये च १५-१९, ४७, ५७, ५८ इत्यंकितानि अपि पत्राणि भ्रष्टानि । मंजर्युपाख्याने एकांकमारभ्य आर्याकविन्यास: । अत्र ५०,३९९ च आयें भ्रष्टे । अस्य पाठाः प्रायः प. पुस्तकसमानाः, यत्र तु भिन्ना: ते
३०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com