________________
(ख) — स्तं. पुस्तकस्थाः पाठभेदा:
(ख) स्तं. पुस्तकस्थाः पाठभेदाः
स्तं. तालपत्रपुस्तकप्रतिकृतेः ७३८ आर्यामुद्रणोर्ध्व प्राप्तत्वात् तत्पूर्वगतार्यास्थिताः पाठभेदा अत्र निर्दिष्टाः । तावन्मुद्रिते भागे पाठान्तरविभागे ये पाठा: प. पुस्तकगता उक्तास्ते प्राय: स्तं पुस्तकस्यापि तेषु यत्र वैषम्यं तेऽप्यत्र निर्दिष्टाः, ये च मूले निवेशनोचिता भातास्तेऽत्र स्थूलाक्षरैर्मुद्रापिता इति ज्ञेयम् ॥
पाठभेद:
आर्याङ्कः १ विलोकनं
२ दामोदरगुप्त
८
श्वद्यमवधार्यते पठताम् ।
१० यतिगुणगण । सशाला । बहल ।
१५ रमणीवचने
१८ विकासितहृदय
२० वेषयोषि०
२५ द्वारदेशमध्यास्ते
२८ शिरासन्तता •
२९ बालिकां
३७ चरणं
४६ नयनकाली । तव कामिनां ।
४७ मन्मथवेदना:
४८ इदमिदमेव । परभृतध्वानम् । ५० ( इयं नास्ति । )
५१ दशमीं स्थापयति
५२ स्मरशायक
५५ क इव
६१ चेष्टितं वत्से । यथा च
६२ ° स्थापित चूलकपञ्चा० | करवत्रिक
६४ खम्भिका
६५ विवेष्टित
६६ स्थूलतर वर्तुलगुटिका
६८ कतिपयवप्रोप •
आर्याङ्कः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
पाठभेद:
७१ यथायथाऽधीरम् ।
७२ रसावेशात् । हा कष्टसाधुवादै •
७४ 'मजानञ्जनन् वा
७६ व्रजति
८१ रामणिकावचन
८२ सेगटके
८३ चटुलकरचिते । नृत्तोपदेशक
८८ तथा ब्रूमः
९२ शिक्षा ०
९५
८४ सताम्बूलम ० ( न्यूनमात्रः पाठः )
८६ 'रभिनव । लोकम् ।
i
वेषविलास -
०
४६७
९८ 'मुपजाता कम्पा
१०० किशलय
१०२ शशधरशशधरकान्तं शान्यै नो
१०६ अबला बलिना नीता
११० बिम्बार्ध •
११२ विशेषे
११७ नायाता
११८ ( यथामुद्रित: )
१२४ पुस्तसूदशा ०
१२९ लीलाभिरुपतापः
१३० प्रणतान
20
www.umaragyanbhandar.com