________________
शोधपत्रम् ।
४६१
" पृ. ७७ टी.पं. ६ भावार्थ: । इत्यनन्तरम्--एवमेव अतिदेशन्यायेन कवीनामपि भ्रामकादिभेदाः सन्ति । तथा च काव्यमीमांसायां (अधि०१ अ०१२)" अमीषां चार्थानामन्वर्था अयस्कान्तवच्चत्वारः कवयः, पञ्चमश्चादृष्टचरार्थदर्शी । तदाहुः-'भ्रामकचुंबकः किञ्च कर्षको द्रावकश्च सः। स कविलौकिकोऽन्यस्तु चिंतामणिरलौकिकः ॥तन्वानोऽनन्यदृष्टत्वं पुराणस्यापि वस्तुनः । योऽप्रसिद्धयादिभिर्धाम्यत्यसो स्याब्रामकः कविः ॥ यश्चुंबति परस्यार्थ वाक्येन स्वेन हारिणा । स्तोकार्पितनवच्छायं चुंबकः स कविर्मतः ॥ परवाक्यार्थमाकृष्य य: स्ववाचि निवेशयेत् । समुल्लेखेन केनापि स स्मृत: कर्षक: कवि. ॥ अप्रत्यभिज्ञेयतया स्ववाक्ये नवतां नयेत् । यो द्रावयित्वा मूलार्थ द्रावकः स भवेत्कविः॥” इति ॥
आ. ३२८ पृ. ७९ टी.पं. २७ इति । इत्यनन्तरम्-" तरुणी" इत्याद्यायां (आ.३२६) अत्र च स्वयंग्रहा नायिका । उक्तं च-"सुखं कामिकुलं द्रव्यात्, सुखो वासः सहाम्बवा । सुखा युवतिरिच्छन्ती, सुखा वै भगवन् ('मघवन्') गृहाः॥" इति । (गृहाः दाराः । ) तथा-" स्वेच्छाप्रवृत्तप्रणयोपनम्राः प्रौढांगना भाग्यवतां भवन्ति ॥" (बोधि० कल्प० ५९।५० ) इति ॥
आ. ३३९ पृ. ८२ टी.पं. ५ मात्रागाथा: इत्यनन्तरम्-'गाथा:..'इत्यर्थः" इत्यस्य स्थाने–कतिचिन्मात्राच्छंदांसि विशेषसंज्ञाभावात् शाम्रकारैः छंदोग्रंथेषु नोतानि, पुनस्तानि लोके दृश्यन्ते, तानि सर्वाणि गाथाशब्देन व्यवह्रियन्ते । तथा च पिंगल:-"अत्रानुक्तं गाथा " ( ८1१) इति । तानि मात्रागाथाः, यया जयदेवस्य ( गीतगोविन्दकाव्ये ) सर्वाण्येव गीतानि मात्राबद्धतया गाथाः मात्रागाथाः वा; यथा गीतगोविन्दे प्रथमसर्गे-"प्रलयपयोधिजले धृतवानसि वेदम् ।" इति प्रबंधे "आद्यार्धे विंशतिर्मात्राः, दशमेऽन्ते च यतिः, अन्त्यार्धे षोडश मात्राश्च ॥॥ एतद्विस्तरः श्रीचंद्रमोहनघोषेण संकलिते छन्दःसारसंग्रहे षष्ठोऽध्याये द्रष्टव्यः ॥
____" " अन्ते-उक्तं चान्यत्र-"गाथा: पठेश्च मधुरं मदनाग्रदूतीः ।" इति मंखकोशटीकायां समुदाहृतम् ।
" " टी. पं. १५ भाषायाम् । इत्यनन्तरम्-तथा च समयमातृकायां (१।४४)-"प्रविष्टाः कुट्टनीहीनं गृहं क्षीणकटा विटाः । गाथाः पठति गायन्ति द्रवि. णव्ययमर्थिताः ॥” इति ॥ ( कट: श्रोणिः ।)
आ. ३७८ पृ. ९४ टी. पं. १ उक्तम् । इत्यनन्तरम्-यद्वा विगलत् अधरामृतेन आर्द्र, लोलं उपर्युपरि कृतं च, “ धारावाहिकसंचारो यस्य तल्लोलमुच्यते ।" इत्युक्तत्वात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com