________________
कुट्टनीमतम् ।
सुकाव्यनिष्पत्तौ कवे: नैसर्गिकी प्रतिभा, लोकशास्त्राद्यवेक्षणात् वैदग्थ्यं च अपेक्षितं, अन्यथा एकाभावे पंगुत्वं जायेत । प्रतिभा च-" रसानुगुणशब्दार्थचिन्तास्तिमितचे.. तसः । क्षणं स्वरूपस्पर्शोत्था प्रशैव प्रतिभा मता ॥” इति, (का. न. विवेके समुदाहृतम् । ) यद्वा "प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा विदुः ॥” इत्युक्तस्वरूपा॥ एवं सुकवीनां सत्काव्येषु रसस्य कलायाः तत्त्वज्ञानस्य च संनिवेशा लक्ष्यन्ते । प्रकृतकाव्ये च शृंगारादयो रसाः, शंगारविलासकलानां वैशिकशास्त्रस्य चोपदेशाः, तत्रतत्र च अर्थान्तरन्यासालंकारद्वारा ऐहिकपारलौकिकनीत्युपदेशाश्च स्फुटं गोचरीभवन्ति । तत्र रसादिषु प्रतिभागुणो व्यक्त एव ॥ वैदग्ध्यमूलक: अनेकशास्त्रादिपरिचयः काव्य शोभावर्धकः पाठकानां च अप्रयत्नेन. व्युत्पत्त्याधायक इति कचित्कचित् निबद्धः । तत्र सकलप्रबंधन वात्स्यायनीये, मंजर्युपाख्याने रत्नावलीनाट्यनिरूपणेन नाट्यशास्त्रे प्राधानिक: परिचय: प्रकटितः । अन्यशास्त्रीयस्तु सांख्ये (आ. ३१८, इ.) बौद्धमते ( आ. ७८१), व्याकरणे (आ. ३१८, ७८२ ), साहित्ये (आ. ६२७, ७८३, ७९१, ७९२), योगे (आ. ९९६,१०११), आयुर्वेदे (आ. १०२९, १०३३), नीतिशास्त्रे (आ. ३१८, इ.), पुराणे (आ. ४८६, ४८७,८५९-८६१ इ.), धनुर्वेदे ( आ. ९५१-९५७ ), अश्वशास्त्रे (५००), वैद्यके (आ. १०२५, १०२९,१०३३), चित्रशास्त्रे ( आ. ४६८-४७०), संगीते ( आ.५७६,९४०९४४), तर्कशास्त्रे च तत्रतत्र अनुमानालंकारप्रयोगेषु दर्शितः। अन्ये च प्रबंधव्यापिगुणाः लालित्य-युक्तियुक्तत्व-विषयवैविध्यास्खलितप्रवाहत्व-शब्दाद्यौचित्यादयः सुकवित्वनिर्णायकाः स्फुटा एव ॥-प्रकृतकाव्यस्य रसमीमांसायां तु संभोगविप्रलंभात्मा रसराजः शृंगारः अंगी प्रधानो रस इति व्यक्तमेव । स चात्र अन्यनायिकाविलक्षणतया सामान्यानायिकाश्रितः । “न विना विप्रलंभेन शंगारः पुष्टिमश्नुते ।" इति न्यायेन हारलतोपाख्याने आदौ पूर्वानुरागाख्यः अन्ते च कार्यप्रवासाख्यः विप्रलंभभेद: निबद्धः, मंजर्युपाख्याने च पूर्वानुरागाभासः । तयोः संभोगशृंगारश्च । तत्र वेश्यारागस्य प्रायः कृत्रिमत्वात् तच्छंगारः रसाभासः, तथापि मृच्छकटिके वसंतसेनाया इव प्रकृते हारलतायाः अनुरागस्य अकृत्रिमत्वात् हारलतोपाख्याने शुद्ध एव शृंगाररसः, मालतीमंजर्याश्रयश्च स: कृत्रिमत्वात् रसाभास एव । तथा " अतिनिरंतरमेकरसोपनिबंधोऽप्युद्वेजको भवति । यथा नाटकादावभिनेय: सान्तरोपनिबंधो रसश्चमत्कारी स्यात्तथैवं. विधकाव्येषु श्रव्योऽपीति ।" ( अमरुकशतकटीकारसिकसंजीविन्यां ३६ ) इति सहदयानुभवानुवादात् प्रकृतकाव्ये मध्येमध्ये अंगभूतरसान्तराणामपि निबन्धनम् । तथाहिहारलतोपाख्यानान्ते ( आ. ४४९-४९० ) करुणः, ग्रामीणकरतिवर्णने ( आ. Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com