SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ कुहनीमतम् । ४४३ गमावसानप्रकारमाह नानेति । नाना विविधाः ये सुरतविशेषाः बाह्यान्तरसुरतभेदा: कामसूत्रादिषु विस्तरेण उपदिष्टाः, तै: शिक्षासिद्धैः, असौ गणिका कलाप्रागल्भ्यधौल्भ्यां गणयति कलयति ' सा गणिका वेश्या मंजरी, राजसुतं समरभट, आराध्य सुप्रसन्नं कृत्वा, यथोक्तं शृंगारदीपिकायां-" शय्यावत्समसुरते, तुरगारोहेव पौरुषे भावे । वल्लीव बंधसुरते, या स्यात्सैव विटजनपूज्या || " ( १८) इति, (पौरुषभाव: विपरीतसुरतं, बंधसुरतं चतुरशीतिकरणानि ।) भुक्तं आत्मसात्कृतं सर्व सर्वप्रकारकं नाणकरत्नाभरणादिरूपं स्वं धनं यस्य तादृशं चकार; यथोक्तं-"कलावतः संभूतमंडलस्य यया हसंत्यैव हृताऽऽशु लक्ष्मीः । नृणामपांगेन कृतश्च कामस्तस्याः करस्था ननु नालिकश्री: ॥" ( काव्यालंकारे १०।१५) इति । ततश्च नातिचिरात् अल्पेनैव कालेन, त्वगस्थिशेषं शेषितचर्मास्थिकं निःसारं इत्यर्थः, मुमोच अत्यजत् , यथोक्तं प्रस्तुताख्यानावतरणे-" प्रवराचार्यदुहित्रा राजसुतश्चर्वितश्च मुक्तश्च ॥" ( आ. ७३६) इति ॥ तथाहि शिशुपालवधे संध्यावर्णने ( ९।१०) माघ:" अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् । निरकाशयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥" इति । ( अपरा दिक् पश्चिमा, वसु तेजः धनं च ।) तथा कामसूत्रकारेणापि उदाहृतं प्राचीनवचनं-" परीक्ष्य गम्यैः संयोगः, संयुक्तस्यानुरंजनम् । रक्तादर्थस्य चादानमन्ते मोक्षश्च वैशिकम् ॥" (६३) इति, (वैशिकं-'वेशं वेश्याजनोचितमिति, स प्रयोजनमस्येति वैशिकम् ।'); तथा " गम्यं निरूप्य सा स्फुटमनुरक्तवाभियुज्य रंजयति । आकृष्टसकलसारं क्रमेण निष्कासयत्येनम् ॥” (१२।४० ) इति काव्यालंकारे; तथा शृंगारदीपिकाया-" वा. ग्भिः प्रीतिकरैर्विलोकनशतैः संतर्जनैः सस्मितैः क्रोधैरौषधमंत्रतंत्रमणिभिः कृत्वा वशं नायकम् । हृत्वा तस्य समस्तवस्तुनिचयं, त्यक्त्वा तमन्यं शठं सेवन्ते धनिनं, वृयैव सततं वारांगनानां रतिः ॥” (१६६४) इति; तथा मुग्धोपदेशेऽपि (११)-" यद् द्यूतेन युधिष्ठिरस्य विहितं, यद्विष्णुना वा बलेर्यच्छुक्रेण धनाधिपस्य, कलिना राज्ञो नलस्यापि यत् । संभूयापि च यत्सुरासुरबलैरुन्मथ्य पायोनिधेश्या पश्यत लीलयैव कुरुते तत्तद्गृहे कामिनाम् ॥ " इति । उपदिष्टं चैतत् वैशिकं संक्षेपेण समयमातृकायां क्षेमेन्द्रेण-" तावच्च तूर्ण धनमाहरेत यावत् स रागेण विनष्टसंशः । प्रशान्तरागानलशीतलस्तु स लोहपिण्डीकठिनत्वमेति । (५।७५)॥ याचेत सर्व सुर. तातिकालें तमूरुबंधेन निरुद्धकायम् । प्रायेण तृप्ताय न रोचते हि विनम्रशाखापरिपक्व Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy