________________
४४२
दामोदरगुप्तविरचितं
नानासुरतविशेषैराराध्य चकार भुक्तसर्वस्वम् । गणिकाऽसौ राजसुतं त्वगस्थिशेषं मुमोच नातिचिरात् । १०५६ ।
( मंदधीः को वा निंदति सूक्ष्ममन्मथकलावैचित्र्यमूढो जनः || ” ) इति; तथा “ धर्मार्थोपरि विलसन्मोक्षादभ्यर्हितः पूर्वः । सकलजगज्जनिहेतुः पुरुषार्थश्रेष्ठ आत्मभूर्जयति ||" इति कामसूत्रटीकायां भास्करनृसिंहशास्त्री । अपि च अन्येषां शुभादिकर्मणां कालान्तरे न्यूनाधिकतया च फलप्राप्तिः, एकस्यैव सुरतकर्मणस्तु फलं अनुपमपरमानंदप्राप्तिः, साऽपि क्रियासमकालीनैव व्यक्तिद्वयस्य च इति धर्मादिपुरुषार्थचतुष्टये कामस्यैव सर्वोत्कृष्टत्वम् ॥ उक्तं हि हंमीरमहाकाव्ये ( ७।१०४ ) - " रतिरसं परमात्मरसाधिकं कथममी कथयंतु न कामिन: । यदि सुखी परमात्मविदेकको रतिविदौ सुखिनौ पुनरप्युभौ ॥ " इति। विवेचितं चेदं भुजंगकविकृते मदनसाम्राज्यभाणे - " इदानीं खलु ब्रह्मवेदान्तिनां च मोक्षविषये संभोगो वाऽन्यो वा मोक्ष इति विप्रतिपत्तौ संभोगादन्य एव मोक्ष इति ब्रह्मवेदान्तिभि: प्रतिपाद्यमाने पूर्वपक्षे, तत्र अनङ्गसङ्गरतरङ्गोपाध्यायैः संभोगं मोक्षमतिसुखशायित्वं च पक्षसाध्यहेतुकृत्य, यदि स मोक्षो न भवेत्तर्ह्यतिसुखशाय्यपि न भवेदितितर्कसहकृतानुमानेन संभोग एव मोक्ष इति सिद्धान्तितम् । किंच, साक्षादैहिकातिशयसुखदायित्वालक्ष्मीशप्रभृतिभि: सदा सेव्यमानत्वाच्चास्यैव सर्वातिशायित्वान्मोक्षाधिक्यं च प्रत्यपादि । तदपि मन्मथोपासनं विना न घटते । मदनोपासनमप्यङ्गनालिङ्गनादिरूपतत्त्वज्ञानं विना न संपनीपद्यते तत्त्वज्ञानं च कामिनीकुचकलश रूपपदार्थबोधं विना न संगच्छत इत्यनुवादः कृत इति । " इति । तथा-" अविदितसुखदुःखं निर्गुणं वस्तु किंचि - जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे । मम तु मतमनङ्गस्मेरतारुण्यघूर्णन्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ||" इति ॥ इति एवंप्रकारेण यत् निगदितं स्वेनोक्तं तेन, सस्मेर: ‘स्मेरं ईषद्धसनं ' इति मालतीमाधवटीकायां ( १०/६ ) जगद्धरः तेन सहित:, स्मरेण कामेन विधुरित: 'विधुरितः सर्वात्मना शून्यीभूतः ' ( इति विद्धशालभंजिकाटीकायां ( ३ । १५ ) नारायण: ) व्याकुलः इति यावत्, रति - कलहं सुरतयुद्धं मदनयुद्धं, तदुक्तं वात्स्यायनीये ( ६ |२|६| १ ) " कलहरूपं सुरतमाचक्षते विवादात्मकत्वाद्वामशीलत्वाच्च कामस्य ॥ " इति, आतवान सविस्तरं चकार ॥ १०५५ ॥ मंजर्याख्यानं उपसंहरन्ती विकराला मंजरीसमरभटयोः समा
१०५६-९ [ प. पुस्तके न संति ] ॥
॥ इति कुट्टनीमतपाठान्तराणि ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com