________________
४४१
कुट्टनीमतम् । 'अयि मुग्धे तत् क्रियते पुरुषार्थचतुष्टयस्य यत् सारम् ।
इति निगदितसस्मेरः स्मरविधुरित आततान रतिकलहम् १०५५ परिणते यत्स्नेहसारे स्थितम् ।" इत्यत्र आवरणं लजा इत्येवार्थः युक्तः । तत् हरति अपनयति सति, कथमित्याह शनैरिति, तदुक्तं शृंगारतिलके ( ११३७ )" मुग्धामावर्जयत्येष मदूपायेन सान्त्वयन् । नातिभीतिकरैर्भावैर्निबंधैर्बालभीषकैः ॥” इति, तच्च व्याजेन चुंबनालिंगनादिभिः । अत्र सहजं इत्यनेन परिशिष्टं बाह्यमपि अंशुकं सूचितं, तद्ग्रंथे: अनुरागिण्या इव स्वयंविषेसनप्राप्त्यभावात् । एतावता मुग्घारतारंभकं नायककृत्यं उक्तम् । दर्शितेति- दर्शिते, साध्वसं साधु शुभं अस्यति क्षिपति इति ] ' साध्वसं भयं [इति टिप्पनी, लजा व्रीडा अनौचित्यप्रवर्तनात् मनःसंकोच: च यया सा, अनेन तस्याः मुग्धात्वं व्यंजितं, तदुक्तं" उदयद्यौवना मुग्धा लजाविजितमन्मथा । " इति, दर्शितं इत्यनेन लजासाध्वसयोः नायकहृदयाकृष्टये कृत्रिमत्वं द्योतितं; जगाद उवाच । तदेवाह मे इति, अयं ते मां प्रति कीदृशो व्यापारः इति भयमिश्रलजोक्तिः॥ 'किं मे करोषि इति वचोभंग्यां मौग्ध्याख्य: स्वभावज: नायिकालंकारः प्रकटितः । तल्लक्षणं च साहित्यदर्पणे-" अशानादिव या पृच्छा प्रतीतस्यापि वस्तुनः । वलभस्य पुरः, प्रोक्तं मौग्ध्यं तत्तत्ववेदिभिः॥" ( ३३१०७) इति । ॥१०५४॥ अयीति पूर्वार्धे राजपुत्रस्य उत्तरम् । अयीति कोमलामंत्रणे । मुग्धा-" मुग्धः सुंदरमूढयोः ॥ इति यादवः, तेन मुग्धा सुंदरी उद्यद्यौवना, यद्वा नायिकाविशेषः-तल्लक्षणं च-" मुग्धा नववधूस्तत्र नवयौवनभूपिता । नवानगरहस्याऽपि लजापायरतियथा ॥” (१॥३५ ) इति शृंगारतिलके, तत्संबुद्धौ मुग्धे, अत्र मूढे इत्यपरार्थेन मदनव्यापारवार्तानभिजे अज्ञातरतिरहस्ये रसानभिज्ञे इति परिहासोऽपि व्यंग्यः । इदं क्रियमाणं, तत् क्रियते निर्वय॑ते साध्यते इत्यर्थः, यत् , धर्मार्थकाममोक्षारव्यपुरुषार्थानां चतुर्णी मध्ये, सारं श्रेष्ठं उत्कृष्ट अतिशयान्वितम् ।] ' सारं तृतीयपुरुषार्थकामरूपं वस्तु इत्यर्थः ।' [इति चरमा टिप्पणी । कामपुरुषार्थस्य सर्वेषु श्रेष्ठत्वं तु तस्य शरीरजन्मस्थितिहेतुत्वात् , धर्मार्थयोः फलभूतत्वात् , परमानन्दप्राप्तिरूपमोक्षसधर्मत्वाच्च, ययोक्तं अनंगरंगे ( ११८)-" नि:सारे जगति प्रपंचसदृशे सारं कुरंगीदृशामेकं भोगसुखं परात्मपरमानन्देन तुल्यं विदुः ॥” इति, तथा "संसारे पटलान्ततोयतरले सारं यदेकं परं, यस्यायं च समग्र एव विषयग्रामप्रपन्नो जनः । तत्सौख्यं परतत्त्ववेदनमहानंदोपमं,
१०५५. धरित (4)रतिकर्म (4)।इत भासमाप्ति प.पुस्तके पाठो भ्रष्टः, १०५५ श्लोकान्ते एव तत्समाप्तः। सं (?) थार्ग (प्र) १२९. द्वादशशतानि नव...१२९० (५) ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com