________________
४२९
कुट्टनीमतम् । मण्डयितुं वियदुदयति पुरुहूतधनुर्विनैव फळवाञ्छाम् ।
अनपेक्षितात्मकार्यः परहितकरणग्रहः सतां सहजः ॥ १०३२ ॥ कुमुदावबोधनम् । स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम् ॥" इति । एवमुत्तरत्रापि आशयः । तथा निखिलां पृथ्वी, वर्षाभि: जलदानेन, तर्पयतां सौहित्यं आपादयतां पोषयतां वा, सलिलमुचां मेघानां, कः, लाभः संप्राप्तिः, आकाक्षित: इष्टः; कः इति प्रभेन न कोऽपि इत्याक्षिप्यते । “ स्वभाव एवैष परोपकारिणाम् ।" इति भावः । तथा चोक्तं-" कस्मादिन्दुरसौ घिनोति जगतीं पीयूषग:: करैः, कस्माद्वा जलधारयैष धरणी धाराधरः सिञ्चति । भ्रामभ्राममयं च नन्दयति वा कस्मात्रिलोकी रविः, साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः ॥" (भावविलासे २६) इति । ( उपाधिः निमित्तम् । ) तथा " दवदहनदग्धमूर्तेः काननलक्ष्म्याः पुनर्नवीकरणम् । उपकर्तुरखिलजगतां घननिकरस्य स्वभाव एवायम् ॥" (उन्मत्तराघवे ४०) इति ॥ १०३१ ॥ अपि च पुरुहूतधनुः महेन्द्रचापं · मेघधनुष ' इति भाषायां, तच्च-" सूर्यस्य विविधवर्णाः पवनेन विघट्टिता: करा: साभ्रे । वियति धनु:संस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥ " (३५।१) इति बृहत्संहितायाम् । (“वल्मीकानात्प्रभवति धनु:खंडमाखंडलस्य । " इति मेघदूते (१५); तत्र " वल्मीक: सातपो मेघ: ” इति कोशात्, " वल्मीकः सूर्य इत्यपि " इति कोशाच्च सोऽर्थः ग्राह्यः, न तु वामलूरः ।) वियत् आकाशं, मंडयितुं भूषयितुं, उदयति प्रादुर्भवति, विनैव फलवाञ्छा लाभविशेषप्राप्तीच्छारहित एव इति भावः । सार्घया आर्यया उक्तान् त्रीन् विशेषान् सामान्येन अनुवदति अनपेक्षिवेति । सतां सत्पुरुषाणां, अनपेक्षितात्मकार्य: अनभिलषितस्वार्थकृत्यः निष्कामः इति यावत्, परेति परेषां स्वस्मात् अन्येषां सर्वेषां हितानि पथ्यानि तेषां करणे संपादने ग्रहः अभिनिवेश:, सहज: शरीरेण सह जात: उत्पन्नः नैसर्गिक: स्वाभाविक इत्यर्थः । तथा चोक्तं क्षेमेन्द्रेण-" हादः शशांकस्य, खे: प्रकाशस्ताप: कृशानोः, पवनस्य वेगः । परोपकारः करुणारतानां महाजनानां सहजः स्वभावः ॥ " (बोधिसत्त्वा० ९६१) इति ॥ तथा-" किमत्र चित्रं यत्संतः परानुग्रहतत्पराः । न हि स्वदेहशैत्यार्य जायन्ते चंदनद्रुमाः ॥” इति । तथा-" परोपकारशीलत्वं परदुःखासहिष्णुता । दयापरत्वं दाक्षिण्यं सतां स्वाभाविका गुणाः ॥ ॥ (उन्मत्तराघवे ४५) इति । (दाक्षिण्यं अनुवृत्तिः।) त्वं सजनः, अत: प्रार्थनाभंगं न कृत्वा तस्याः स्वीकारपूर्वकं तन्मदनवेदनापाकरणेन परहितं संपादय इति भावः ॥ युग्मे विशेषाणां सामान्येन समर्थनात्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com