________________
दामोदरगुप्तविरचितं
इति गदिते सख्या सा तदभिमुखं चक्षुषी समुन्मील्य । वितरति कृच्छ्रेण चिराद्भावितमक्लिष्टहुंकारम् ॥ १०३०॥ का पुरुषार्थसमीहा द्योतयतः शर्वरी शशाङ्कस्य ।
तर्पयतां भुवमखिला सलिलमुचां कोऽभिकाङ्कितो लाभः।१०३२॥ विप्रलंभावस्थावर्णनमुपसंहरति इतीति । इति पूर्वोक्ताष्टार्याप्रकारेण, सहचर्या स्वमनोनिर्विशेषया सख्या, निगदिते कथिते सति, सा मंजरी, तस्याः सख्या: अभिमुखं, चिंतानिमीलिते लोचने समुन्मील्य उद्घाट्य, कृच्छ्रेण कष्टेन; चिरात् विलंबेन, न तु श्रवणोत्तरकाळमेव, इत्यर्यः, भावितं उत्पादितं, अक्लिष्टं स्पष्टं, हुंकारं-" हुमित्यंगीकारद्योतकमव्यक्तवर्ण नादमात्र, तदनुकरणत्वेन हुंकारशब्द: ।" इति नागानन्दविमर्शिन्याम् , वितरति, उत्तरे मौनावलंबनं कृत्वा केवलं हुंकारेणैव अनुमति दर्शयति इति भावः ॥ इयं जडताख्या नवमी स्मरदशा, यथोक्तं-" अकाण्डे यत्र हुंकारो, दृष्टिः स्तब्धा, गता स्मृतिः । श्वासाः समधिकाः, कार्य, मतेयं जडता, यथा ॥" (२।१५) इति शंगारतिलके, “ हुंकारः परमेक एव वचनस्थाने स्थित: सांप्रतम् । " इत्यपि तत्रैव जडतोदाहरणे; "प्रतिवाक्यप्रदानादिश्रुत्यालोकविवर्जनम् । तूष्णींभावो विचेतस्त्वं जडतायां भवन्ति हि ॥" इत्यन्यत्र ॥ अनया उपान्त्यदशया सा अमंगलशंकां प्रददातीति व्यज्यते ॥ अस्मिन् प्रकरणे मंजर्याः वाङ्मयतपोरूपमौनस्य (आ. १०३०), शारीरतपोरूपशरीरसंतापस्य (आ. १०२०-१०२१), मानसतपोरूपध्यानस्य (आ. १०११), जपस्य (आ.१०१६-१०१७) च उक्तेः विरहतापदशायां तपोरूपमारोपितं इति चातुर्यम् । तेन यं देवं प्रसादयितुं तया ध्यानादिकं कृतं, तेन त्वया सा न अनादर्तच्या प्रत्युत दयनीया अनुग्रहणीया च इति व्यज्यते ॥१०३०॥ एवं विवक्षितस्य मंजर्यनुरागस्य तन्मूलकविरहावस्थायाश्च कयनेन नायकमनसि प्रीतिमिश्रामनुकंपां समुत्पाद्य, तां शीघ्रं अनुग्राहयितुं सजनानां सहजस्वभावं स्मारयति केति द्वाभ्याम् । शर्वरीं रात्रिं, द्योतयतः ज्योत्स्नाभिः शोभा संपादयतः, शशांकस्य-शश: चंद्रलाञ्छनं " मत: शश इति क्वापि शीतांशोरपि लाञ्छने । " इति विश्वलोचने, स: अंक: चिहं भूषणं वा यस्य सः शशांक: चन्द्रः तस्य, का पुरुषार्यसमीहा धर्मादिषु चतुर्यु के साधयितुं इच्छा वर्तते, तत्करणे न कोऽपि तस्य स्वार्थविशेष: केवलं परोपकारधीः इति भाव., तदुक्तं प्रकारान्तरेण-" किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः
१०३० इति कथिते (प. स्तं)। चिरादामा.... च्छी (प) चिरादाभाषितकृच्छ्हु ङ्कारम् (स्तं) १०१ कांक्षिते (गो) [प्रमादात् पाठः ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com