________________
कुट्टनीमतम् ।
तद्वद तस्य स्थानं, यतामहे कार्यसाधनायालम् ।
कुर्वन्त्येव हि यत्नं भिषग्जनाः कुच्छ्रसाध्यरोगेऽपि ॥१०२९॥ तथा संपादिता कृता कपटेन मिथ्याकल्पितसत्यानुकारिणा प्रपंचेन चाटोः लालनवाक्यस्य प्रियवचनस्य वाक्कौशलस्य वा संघटना रचना यया सा, चाटुवचनैः नराणां वशीकारकारिणी इत्यर्थः, वेश्याकुलोत्पन्नत्वात् इति भावः, तदुक्तं-" असत्येनैव जीवंति वेश्याः सत्यविवर्जिताः । " (४६) इति, " असत्यसारा गणिकागणश्रीः ।" (४/६९) इति च समयमातृकायां, (असत्यं च मनोनिष्ठं वानिष्ठं क्रियानिष्ठं चेति त्रिविधमपि बोध्यम् । ), एतादृशी कपटनाटकनर्तकी अपि त्वं, इयती गति एतावती दशां विरहेण दुरवस्थां इति भावः, गमिता प्रापिता, येन रूपसंपत्तिशालिना स्वं आक्षिप्तहृदयमाहात्म्या कृता इत्यर्थः । विलासिनि-" तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु ।" ते अस्याः सन्ति इति विलासिनी, तत्संबुद्धिः; एतत्पदौचित्येन तस्याः मनोहारित्वं कामुकवशीकरत्वं च द्योतितम्
॥ १०२८ ॥ प्रीतिगर्भोक्तिः तदिति । तत् तस्मात्, वद स्फुटमाख्याहि । स्थानं - निवासस्थलं, इदं तन्नामादेरपि उपलक्षणम् । कार्यस्य तव अभिलषितस्य तत्समागमरूपस्य, साधनाय संपादनाय, अलं अत्यर्थम् । कार्यसिद्धिसंशयेऽपि यत्नः करणीयः एव इति स्वोक्तं अर्थान्तरन्यासालंकारेण पोषयति कुर्वन्तीति । हिशब्दः हेतौ यतः इत्यर्थः, भिषग्जना:-जनशब्दः बह्वर्थवाची, वैद्याः चिकित्सकाः, कृच्छ्रसाध्यरोगे कष्टेन प्रतिकार्ये गदे, तथा च रोगाः द्विविधाः साध्य: असाध्याश्च, तत्र साध्या अपि द्विविधाः सुखसाध्याः कृच्छ्रसाध्याः च, तत्र कष्टसाध्याः वैद्यैः चिकित्स्यते "यावत्कण्ठगतप्राणस्तावत्कार्या प्रतिक्रिया । " इत्युक्तत्वात् । तत्र कष्टसाध्याः अर्शः. संग्रहण्यादयः, तादृशेऽपि रोगे, यत्नः फलप्राप्त्यर्थ सौत्सुक्यो व्यापारः, प्रकृते • चिकित्सारूप: औषधप्रदानात्मकः तं; कुर्वन्त्येव न तु रोग उपेक्षन्ते, " यत्ने कृते यदि न सिध्यति कोऽत्र दोषः । " " सिद्धिस्तु दैवे स्थिता । " ( अमरुकशतके ९७) इत्यादिन्यायैः इति भावः । तथा च आभाणक:- किमुपेक्ष्यते केलिकदलिकंदल्यां करिशुण्डादंडावेष्टः । (विद्धशा० ) इति । अलंकारेण तव विरहज्वरः प्रियसमागमसंपादनरूपभैषज्येनापनेय इति ध्वनिः, अतः ज्वरनिदानं ज्ञातं चेत् प्रतीकारारंभः क्रियेत, अत: तत्स्थानादिकं प्रकाशय इति अभिप्रायः ॥ १०२९॥
१०२९ तद्ब्रज (प. स्तं)[ नीरसः पाठः । ] । याप्तम् (गो)।कुर्वत एव (गो)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com