________________
४२६
दामोदरगुप्तविरचितं
एकः स एव जातो भुवनेऽस्मिन्नसमसायकस्पर्धी । तेन शशिबिम्बफलके सुजन्मना लेखितं निजं नाम ॥ १०२६ ॥ पादस्तेन सलीलं विन्यस्तः सुभगमानिनां मूर्ध्नि । सौभाग्ययशः कुसुमं धनपतिसूनोः कदर्थितं तेन ॥। १०२७ ॥ नरवञ्चनपटुबुद्धिः संपादितकपटचाडसंघटना | त्वमपि विलासिनि गमिता गतिमियतीं येन सुभगेन || १०२८ || ( अन्तर्विशेषकम् )
इति । ( द्वितीयेति द्वितीयायां तिथौ चंद्रलेखा इव । ) ॥ अनया व्याधिः दर्शितः, तदुक्तं रसोदधौ - "व्याधिः स्मरवेदनया समुत्थसंतापदोषत: क्रशिमा ” इति ॥ कारणकार्ययोः वैषम्योक्त्या विभावनालंकारः ॥ १०२५ ॥ विशेषकेण मंजरीमनोहरं युवानं श्लाघते एकेत्यादिना । अस्मिन् जगति, असमसायक: बाणानां पंचसंख्याकत्वात् विषमबाणः कामदेवः तस्य स्पर्धी तत्तुल्य इत्यर्थः, उपमा, स एव एकः अद्वितीयः, जातः जन्म गृहीतवान्, तस्यैव सफलं जनुः इति भावः; तेन सुजन्मना शोभनं जन्म उत्पत्तिः यस्य सः तेन, शशिबिंबफलके चंद्रस्य मंडलं एव फलकं चित्रादिविन्यासपट्टिका तत्र, रूपकं, निजं नाम स्वनामाक्षराणि इत्यर्थः, लेखितं विन्यासेन प्रकाशितं अर्थात् तस्यैव कीर्तिः अतिदूरं गता । कृत्यविशेषैः प्रसिद्धानां पुरुषाणां सर्वं वक्तव्यं फलके लिख्यते इति लोकाचारः । श्वेते चंद्रे शशस्य कृष्णवर्णत्वेन श्वेतफलकस्योपरि मषीलिखिताक्षरवत् दृश्यमानत्वात् अत्र व्यंग्योत्प्रेक्षा ॥ १०२६॥ लोकोक्त्याऽपि तदेव प्रथमदले आह पाद इति । तेन एव नान्येम केनापि इति भावः, सुभगमानिनां आत्मानं सुभगं मन्यमानानां रूपादिमि: मूर्ध्नि शिरसि, पादः चरणः, सलीलं अनायासेन, विन्यस्तः स्थापितः, अर्थात् अन्ये सुभगमानिनः पराजिताः, पराजितस्य मस्तके जेत्रा तिरस्कारप्रदर्शनाय पादो न्यस्यते लोके । अपि च तेन धनपतिI सूनोः कुबेरपुत्रस्य नलकूबरस्य, अस्य विशेषः पूर्वमुक्तः (१०१३ आ. टी.), सौभाग्येन सुरूपस्त्रीवल्लभत्वादिना यत् यशः कीर्तिः तदेव कुसुमं पुष्पं रूपकं, तत् कदर्थितं कदर्थोऽस्य संजात इति तारकादित्वादिवच्, कुत्सितार्थवत्तया कृतं व्यर्थीकृतमित्यर्थः, त्वादृश्याः मोहकत्वेन इति भावः ॥ १०२७ ॥ नरेति । येन सुभगेन शोभनैश्वर्यवता, नरवञ्चनपटुबुद्धिः पुरुषाणां प्रतारणे चतुरा धीः यस्याः सा,
१०२८ 'सिनि नीता ( गो )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com