________________
कुट्टनीमतम् ।
४१६
व्यथयन्नपि सच्छायः परिजनचिन्ताकरोऽपि रमणीयः।
आधत्ते त्वयि लक्ष्मीमभिनवरागाश्रयोऽधिको क्षोभः ॥१०२५॥ इत्यर्थः, अशिक्षितानां स्वाभाविकीनां च, मदनचेष्टानां संयोगे कटाक्षविक्षेपभ्रूभंगादीनां, वियोगे च संतापजागरकार्यादीनां,-तत्तच्छंगारानुगुणगात्रारंभाणां; विशेषग्रहणे भेदज्ञाने, सामर्थ्य शक्तिः, तद्विदां अनुभवेन शास्त्रेण वा मदनचेष्टाभेदाभिज्ञानां, एवशब्दः अवधारणे । अत: कपटवचनैराकृतिगोपनं न शक्यं, वयं अविप्रलभ्याः, अस्माकं अनुमितिः च प्रमा, इति भावः ॥ १०२४ ॥ तं विशेष प्रकाशयति व्यथयन्निति । अभिनवः नूतन: प्रथमजात: राग: स्नेहः आश्रयः यस्य तादृशः, क्षोभः चित्तगात्रादिषु आकुलीभावः, व्यथयन् मदनग्लानि जनयन् , अपि: विरोधे, ] सच्छायः कान्तिमान् , [शोभना छाया कान्तिः यस्य तादृशः, अन्यपीडावत् न शरीरकान्तिहरः इति भावः । तथा सख्यादीनां संतापजनकः अपि मनोहरः । एवं विरोधिगुणवान् स्मरजः विक्षेपः, त्वयि कामावस्थानिमित्तकमनीयवर्णान्तरशालिन्यां अधिकां लक्ष्मी शोभा आघत्ते निवेशयति । यथोक्तं " रम्याणां विकृतिरपि श्रियं तनोति ।" (किरात०७।५) इति, यथा चोक्तं पूर्वमनेनैव कविना-""वस्या मदनः कुर्वन्नुपनिन्ये चारुतामवधिम् ॥ (आ. २७४) इति; तथा मालतीमाधवे मालतीविरहावस्थावभने-"परिपाण्डुपांसुलकपोलमाननं दधती मनोहरतरत्वमागता । रमणीयजन्मनि जने परिभ्रमंल्लुलितो विधिविजयते हि मान्मथः ॥” (२।४) इति । ( विधिः विधानम् । "सहजसौंदर्यशालिनां मन्मयविकारोऽपि शोभातिशयं पुष्णातीत्यर्थः ।" इति तट्टीकायां त्रिपुरारिः । ) तथा च शाकुंतले दुष्यंतोक्ती-" प्रियायाः साबाधं तदपि रमणीयं वपुरिदम् ॥" (३९) इति, “ शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते, पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥" (३।१०) इति च; तथैव तत्र मध्ये प्रियंवदाया: उक्तिः (छाया)-"अनुदिवसं खलु परिहीयसेऽङ्गैः, केवलं लावण्यमयी छाया त्वां न मुञ्चति ।" इति ॥ तथा-" प्रतीच्छत्याशोकी किसलयपरावृत्तिमधरः, कपोल: पाण्डुत्वादबतरति तालीपरिणतिम् । परिम्लानप्रायामनुवदति दृष्टिः कमलिनीमितीयं माधुर्य स्पृशति च तनुत्वं च भजते ॥” इति । तथा ताराशशांककाव्ये-"नवकिसलयतल्पे वक्रितांगं शयाना निभृतकृशशरीरा दुर्निरीक्ष्याऽतिपाण्डः । नवविकसितसंध्यारंजितांगी द्वितीयाशिशिरकरकलेव प्रेक्षणीया बभूव ॥"(१२२)
१०२५ परजनचिन्ता (स्तं) । सवर (प)। यो रागः (गो) [अस. मरमणीयः पाठः]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com