________________
४२४
दामोदरगुप्तविरचितं
यस्याः कामः कृपणो रागाकृष्टिस्तृणोलपप्रख्या ।
साऽपि गता भूमिमिमां, जीवन्त्या नेक्ष्यते किमिह ।। १०२३ ।। अभियोगशिक्षितानामशिक्षितानां च मदनचेष्टानाम् । सुतनु विशेषग्रहणे सामर्थ्यं तद्विदामेव ।। १०२४ ॥
I
दिमयानि इति व्यंजितम् । एतत् अपरोक्षतया दृश्यमानं विरहसंतापरूपं, व्यसनं अशुभं विपत्तिः वा, कुतः कस्मात् स्थानात्, आयातं संप्राप्तम् । तर्कातीतं ते एतादृश्याः अवस्थायाः कारणं इति भावः ॥ कार्यकारणभावस्य वैचित्र्यव्यंजनात् विभावनालंकारो व्यंग्य: ॥ १०२२ ॥ विरहाभिभूतायां त्वयि असंभवि अपि अनुभूयते इत्याह यस्या: इति । यस्याः काम: मदन:, ] कृपणः अकिंचित्करः, [ अनुरागोत्पादनरूपस्ववीर्यस्य त्वयि नैष्फल्येन दीनः मनोबलरहितः इति भावः । तथा रागेण स्नेहेन अन्यत्र आकृष्टिः मनसः गमनं, तृणानि दूर्वादीनि, ] 'उलप: प्रतानिनी लता' [ इति टिप्पणी । उलपाः बल्वजाख्याः तृणविशेषाः, “ उलपस्तृणभेदे स्याद्गुल्मिन्यामुलं मतम् । " इति विश्वलोचनः । — ब्राह्मणपरिव्राजकवदुलपानां पृथङ्गिर्देश: । ' ] तत्प्रख्या तद्वत्तच्छा इत्यर्थः ॥ [अत्र तस्याः विषये मदनस्य अकिंचित्करत्वं पूर्व "हरति मनो नो हियते " (१००१) इत्याद्यार्यात्रयेण आविष्कृतं, रागस्य तस्या आकर्षणे असामर्थ्यं च "या हसति सरोजवतीं ” (९९६ ) इत्याद्यार्यापंचकेन च समर्थितं इति बोध्यम् ॥ साऽपि त्वं एतादृशी अपि, अपिः विरोघद्योतकः, इमां प्रत्यक्षां शोच्यां इति भावः, ] भूमिं अवस्थां [ दशां गता प्राप्ता, इति महादाश्वर्यं इति भावः । विचारेण स्वोक्तं निषेघति जीवंत्येति । जीवंत्या असमाप्तजीवितया सप्राणया, इह अस्मिन् लोके, किं, न ईक्ष्यते नानुभूयते इत्यर्थः ॥ तथा च रावणोक्तिः ( महानाटके ९ । २१ ) " जीवद्भिर्न हि दृश्यते किमथवा किं वा न वा श्रूयते । इति । (जीवद्भिः चिरशरीरघारणावद्भिः । ) बत देहे सति का न दुर्दशा ।" इति भावः ॥ अत्र आक्षेपविशेष: अलंकार:, " आक्षेपः स्वयमुक्तस्य प्रतिषेघो विचारणात् । " इति कुवळयानंदसंमतलक्षणानुसारेण, ' जीवंत्या ' इत्याद्यंशे च लोकोक्तिः अळंकारः, "" लोकप्रवादानुकृतिर्लोकोक्तिरिह भण्यते । ” इति च तत्रैव तल्लक्षणात् । उभयोश्च संकरः ॥ १०२३ ॥ ननु त्वया उपलक्षितं कामवैवश्यं मम नर्तकीत्वात् नाट्यधर्म एव, न तु वास्तवं इति अपह्नवं, मदनचेष्टाभिज्ञानां तद्भेदज्ञानं अनिवार्यमेव इत्युक्त्या निवायति अभीति । अभियोगेन अत्यंताभिनिवेशेन प्रयत्नेन वा संपादितानां कृत्रिमार्णां
66
१०२३ कामकृपाणो ( प. स्तं ) [ दुष्टः पाठः ] १०२४ त्वादृशामेव ( प. स्तं )
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat