________________
दामोदरगुप्तविरचितं
रुच्यः कान्तो हृद्यः सुभगः सुखदो मनोहरो रमणः । इष्टः स्वामी दयितः प्राणेशः केलिकरणनिपुण इति ॥ १०१६ ॥ पुरस्तादुपस्थाप्यत इति भावुका: । " इति वासवदत्ताटीकायां विमर्शिन्यां श्रीकृष्णसूरिः ॥ १०१५ ॥ पुनः भंग्यन्तरेण तामेव स्मरणदशां युग्मेनाह रुच्येत्यादिना । रुच्यइत्यादीनि मंजर्या जप्यमानानि तत्प्रियस्य द्वादशनामानि उक्तं च भरतमनुसृत्य भावप्रकाशे पंचमाधिकारे - " प्रणयी दयितः कान्तो नाथ: स्वामी प्रियः सुहृत् । नंदनो जीवितेशश्च सुभगो रुचिरस्तथा । इत्थं नायकसंज्ञाः स्युः स्त्रीभिः प्रीतिप्रयोजिताः ॥ " इति, इमा: अन्यासामप्युपलक्षणम् । रुच्य:- सामान्यतः रुचिरः शोभमानः अभिलषणीयः वा, विशेषेण तु - " भोग्येषु यत्राभिरुचिस्तद्दानैरभिरोचयन् । रुच्या प्रियां रमयति रुचिरः सोऽभिधीयते ॥ " इति भावप्रकाशे ॥ कान्तः - सामान्येन रम्यः प्रियो वा, विशेषेण तु - " कथाभिः कमनीयाभिः काम्यैर्भोगैश्च सर्वदा । उपचारैश्च रमयेद्यः स कान्त इतीरितः ॥ " इति भावप्रकाशे । एवमग्रेऽपि । हृद्य:-हृदयस्य प्रिय: मनोज्ञत्वात्, अतः विशेषेण तु वशकृत् वेदमंत्रविशेषवत् ॥ यद्वा " यो विप्रियं न कुरुते नाना (न चा) युक्तं प्रभाषते । तथार्जव समाचारः प्रिय इत्यभिधीयते ॥” ( २२/२८८ ) इति भरतोक्तः प्रियः ॥ सुभगः - सामान्यतः शोभनैश्वर्यः “ सर्वोन्न-तत्वं सौभाग्यं, तद्वान् सुभग उच्यते । " इति दिवाकरः, यद्वा स्त्रीवल्लभः सर्वजनवल्लभो वा; विशेषतस्तु – “ सपत्नीनखदंतादिचिह्नं यस्य न दृश्यते । विस्मार्यमाणमा नेर्ण्यः सुभगः सोऽभिधीयते ॥ " इति भावप्रकाशः एतेन तस्य परवेदनाभिज्ञत्वं सूचितम् ॥ सुखद:-सुखदाता, विशेषेण सुरतादिभिः परमानंदप्रदाता ॥ मनोहर:सामान्यतः सुंदरः, विशेषतस्तु - रूपलावण्यादिना अंत:करणाकर्षकः ॥ रमणः - रत्युत्पादकः, विशेषेण तु कामशास्त्रोपदिष्टयुक्तिभिः क्रीडकः ॥ इष्टः- प्रियः, विशेषेण तु वाञ्छितः, यद्वा " कुलीनो धृतिमान्दक्षो दक्षिणो वा विशारदः । लाघनीयः सखीमध्ये नन्दनः सोऽभिधीयते ॥ " ( २२ । २९४ ) इति भरतोक्त: नंदनः ॥ स्वामीसामान्यतः सर्वविषयेषु तस्याः प्रभुः, विशेषतस्तु - " निवारयन्नकृत्येम्य: कर्तव्येभ्यः प्ररोचयन् । स्वभावै: (वे? ) स्थापयति य: स स्वामीति निगद्यते ॥ " इति भावप्रकाशः ॥ दयितः - परमवल्लभः, विशेषतस्तु " वासोऽङ्गरागमाल्याद्यैः कृत्यैर्यः प्रेयसीं रहः । प्रसादयन् रमयति दयितः सोऽभिधीयते ॥ " इति तत्रैव ॥ प्राणेश:प्राणनाथ : ' जीवनायकः, विशेषतस्तु" भजते यः प्रियामिष्टैः शयनासनभोजनैः ।
१२०
१०१६ रुच्यः शान्तो ( गो )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com