________________
कुहनीमवम् ।
आगतमागच्छन्तं पुरतः पार्श्वे प्रसन्नमव कुपितम् । पश्यति भवन्तमेकं सङ्कल्पनिवेशितं बाला ।। १०१५ ।।
४१९
सीतायाः कुचे चंचूप्रहारं कृतवान् इति हीन:, राजपुत्रस्तु न हीनचरितः इति भावः । एवं कुमार: कार्तिकेयः सुब्रह्मण्यः च, मारकर्मणः कामस्य कर्म मोहनादि तस्य अबाह्यः इति च्छेदः, न - अर्थात् तस्य बाह्यः बहिः, अद्यापि अनूढत्वात् तस्य स्त्रीमात्रद्वेष्टृत्वाच्च । उक्तं च अत्रैव पूर्व - " वर्ण्यः सद्व्रत एकखिपुरान्तकनन्दनो महासेनः । हृदयं यस्य स्पृष्टं न मनागपि वामलोचनाप्रेम्णा || " ( आ. ४८६ ) इति । अयं तु न तथाविधः इति भावः । अतः तं मोहकरूपादिगुणवंतं, प्रेम्णा नामाग्रहणपूर्वक सर्वनामप्रयोगेण उक्तिः, केन अपरेण केन रूपगुणादिना महतः पुत्रत्वेन च प्रसिद्धेन कुमारेण ( युवराजेन ), समतां नयामः उपमिनुमः, इतिशब्द: हेतौ ] सखी मंजरी इत्यर्थ:, [ मानसक्लेशं चित्तखेदं, वहति धारयति । तत्तद्धेतुना न कोऽपि राजपुत्रसमः इति तस्य उपमानान्वेषणे प्रयत्नस्य निष्फलत्वात् तस्याः खेद: इति भावः, " परनिन्दा परस्तुतिः " इति न्यायेन तस्याः मनसि त्वं निरूपमः इत्यभिप्रायः ॥ गुणकीर्तनलक्षणं तु -" सौंदर्यहसितालापैर्नास्त्यन्यस्तत्समो युवा । इति वाणी भवेद्यत्र तदित्थं गुणकीर्तनम् ॥ " ( २/१० ) इति शृंगारतिलके ॥ असमालंकारः, “ असमस्त्वन्यमात्रस्य सादृश्यस्य तिरस्क्रिया । " ( ८|८४ ) इति साहित्यसारे लक्षणात् ॥ १०१४ ॥ पुनरपि उन्मादविमर्शिनीं स्मरणाख्यां स्मरदशां वर्णयति आगतेति । सा बाला षोडशवर्षवयस्का, स्वस्या: संकल्पे मानसव्यापारे मनसि इत्यर्य:, निवेशितं स्थापितं भवंतं एकं, आगतं अचिरादागमिष्यन्तं, आदिकर्मणि क्तः कर्तरि । ततः आगच्छन्तं, एवमग्रेऽपि क्रमः बोध्यः । पुरतः अग्रे । पार्श्वे दक्षिणे वामे वा भागे । प्रसन्नंं सहर्षम् । कुपितं क्रुद्धम् । अथ अनन्तरम् । सा त्वामेव I परिभावयंती त्वामेव नानावस्थासु स्थितं सर्वदा पश्यति, नान्यत् किमपि, इति भावः । अनया तस्याः तन्मयत्वं उक्तम् । एवमन्यत्र नायकावस्थाऽपि वर्णिता यथा -मालतीमाधवे - " पश्यामि तामित इतः पुरतश्च पश्चादन्तर्बहिः परित एव विवर्त - मानाम् । ” ( १/४३ ) इति ॥ तथा - " सौधादुद्विजते, त्यजत्युपवनं, द्वेष्टि प्रभामैन्दवीं, द्वारान्नश्यति चित्रकेलिसदसो, वेषं विषं मन्यते । आस्ते केवल्लमब्जिनीकिसलयप्रस्तारशय्यातले संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा ॥ " इति । " एष हि भावनाप्रकर्षस्य महिमा, यचित्यमानं रूपं साक्षादेव भावयितुः
I
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com