________________
५१०
दामोदरगुप्तविरचितं
नलकूबरो वराको, रतिरमणो रमण एव किं तेन । अनिरुद्धोऽपि न बुद्धो विदग्धविहितासु सुरतगोष्ठीसु ॥१०१३॥ न जयन्तोऽनन्तगुणो, न कुमारो मारकर्मणोऽबाह्यः ।
केन समतां नयामस्तमिति सखी वहति मानसं क्लेशम् ॥१०१४॥ क्रिया: यया तादृशी, कृशाङ्गी तन्वी, अंगस्य कार्येन विरहपीडाधिक्यं सूच्यते । त्वदीयलीलानां तावकीनानां गमनादिषु सविलासव्यापाराणां, स्मरति ॥ इयं अनुस्मतिः नामावस्था " अर्थानामनुभूतानां देशकालानुवर्तिनाम् । सातत्येन परामर्शों मानसः स्यादनुस्मृतिः ॥ तत्रानुभावा निःश्वासः कृत्यनुत्साहचिन्तने । " इति लक्षणादिलक्षिता। शृंगारतिलकानुसारेण इयं प्रलापावस्था, " बंभ्रमीति मनो यस्मिन् रत्यौत्सुक्यादितस्ततः । वाचः प्रियाश्रिता एव स प्रलापः स्मृतो, यथा ॥" (२।१२) इति तत्र तलक्षणात् । वर्णिता चेयं सफला अनुस्मृत्याख्याऽवस्था भवभूतिना माधवोक्तिद्वारा ( मालतीमाधवे अं. ५)-" मम हि संप्रति सातिशयप्राक्तनोपलंभसंभावितात्मनः संस्कारस्यानवरतप्रबोधात्प्रतायमानस्तद्विसदृशैरतिरस्कृतप्रवाहः प्रियतमास्म. तिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोति वृत्तिसारूप्यतश्चैतन्यम् ।" इति । ( तन्मयमिवेत्यादिकं अनुस्मृतेः फलं, तत्पूर्वगं तस्याः स्वरूपम् । ) ॥ १०१२ ॥ युग्मेन तस्याः तद्रूपगुणादिपक्षपातजां गुणकीर्तनावस्थामाह नलेति । नलकूबरः तदाख्यः कुबेरपुत्रः अतिसुंदरः यं रंभा अचीकमत, स तु वराकः दीनः, यतः नारदशापेन गोकुले अर्जुनवृक्षः जातः इति, एतत्कथा श्रीभागवते दशमे दशमाध्याये द्रष्टव्या । अतः स न राजपुत्रस्य समः इति भावः । एवमुत्तरत्रापि । तथा रत्याः रमणः प्रिय: कामदेवः, रमण एव रूढयैव नाम्नव रमणः न तु योगार्थतः अनंगत्वात् इति भावः, तथा च "पटोलमूले रमणं, रमणस्तु प्रिये स्मरे ।" इति विश्वलोचनः । अतः किं तेन, उपमानानईः सः इति भावः । अनिरुद्धः कृष्णस्य पौत्रः प्रद्युम्नस्य पुत्रः बाणासुरपुत्र्याः उषायाः पतिः, अपि: समुच्चये तथा इत्यर्थः, विदग्धैः चतुरैः विहितासु कृतासु, सुरतं संभोगः तस्य गोष्ठीषु पुरावृत्तवर्णनरूपेषु संलापेषु, न बुद्धः न पंडित:, "दोष सुगते बुद्धः" इति मंखकोशः, मूढः इत्यर्थः, अत: सोऽपि उपेक्ष्यः इति भावः ॥ १०१३ ॥ अपि च जयंतः इन्द्रपुत्रः, अनंतगुणः बहुगुणवान्, न, यतः सः काकरूपं धृत्वा एकांते स्थितायाः सत्याः
१०१३ अनिरुदोर (व)बुद्धो (१)१०१४ कर्मणो पा (प) मारकर्मगोपायः (स्तं)। येन समतां (गो.) केन समतां नयामस्त्वामिति (प. स्तं) [अ. धिक्रमात्रः पाठः मानसक्लेशम् (स्तं.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com