________________
कुटनीमतम्।
ध्यायत एकं पुरुषं परमात्मविदः शशंस या न पुरा । ताननुकुरुते सैव ध्यायन्ती त्वां महापुरुषम् ॥ १०११ ॥ गतमेवमेवमासितमालोकितमेवमेवमालपितम् ।
इति विस्मृतान्यकार्या स्मरति कृशाङ्गी त्वदीयलीलानाम् १०१२ द्वितीयांकादिभवाः या भूमिकाश्रयाः स्वगृहीतरत्नावलीवेषपरिग्रहं आश्रित्य वर्तमाना: शेषाः अवस्थाः स्मरणादिविरहदशा: ता:, गृहे एव स्वगृहे न तु कुत्रापि प्रेक्षास्थाने आस्थाने वा, निरवसानं सततं अविरतं, न तु नाट्यकालवत् परिमितसमय, वितनोति करोति न तु अनुकुरुते । एवंकरणे नाट्याभ्यासभ्रांतिर्मा जायतामिति स्पष्टमाह न नाट्यधर्मेण न नाट्यस्य इतिकर्तव्यतया इत्यर्थः । त्वदयोगपरवशा सा तास्ताः विरहदशा अनुभवतीति भावः ॥ १०१० ॥ तत्रादौ तस्याः स्मृत्याख्यां दशां वर्णयति ध्यायत इति । या मंजरी, पुरा भूतकाले, एकं पुरुषं " तेनेदं पूर्ण पुरुषेण सर्वम् ।" (श्वेताश्वतरोपनिषदि ३।९) इत्यादिश्रुत्युक्तं परमात्मानं, ध्यायतः ध्यानविषयं कुर्वतः चिंतयतः, परमात्मविदः " उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥” (१५।१७) इति भगवद्गीतासु प्रकाशितः, (अन्यः पूर्वोक्ताभ्यां क्षराक्षरपुरुषाभ्यां भिन्नः निर्गुणं अधिष्ठानभूतं ब्रह्म ।) तं विदंति अपरो. क्षतया जानंति तान् , न शशंस न शश्लाघे, यथा पूर्वमेवोक्तं-" ध्यानधिय आत्मवृत्तिं निंदत्येकत्र पुरुष आसक्ताम् ।" (आ. ९९६) इति; सा निंदाकी, एव, त्वां समरभटाख्यं, महापुरुषं एव पुरुषोत्तमं हरिं पुरुषश्रेष्ठं च, ध्यायंती 'वियोगे चिंत. नात्सुखम् । इति ऐदंपर्येण अनुसंदधाना सती, तान् प्रथमं निंदितान् ध्यानघियः परमात्मविदः, अनुकुरुते तद्वदेव ध्यानं आचरति हति यावत् । यद्यपि स्वेन निंदिताचारस्य स्वेनैव अनुष्ठानं गर्हितं, तथापि त्वद्विरहेण तया तदपि कार्यते इति भावः। तव ध्यानमेव तस्याः जीवितालंबनं इति सूचितम् । अनया " इष्टाप्राप्त्यादिजनितं ध्यानं चिन्तेति कथ्यते ।" इत्युक्त: चिंताख्यो व्यभिचारिभावः उक्तः ॥ एतत्समानभावा अन्यस्योक्ति:-"अस्तमितविषयसंगा मुकुलितनयनोत्पला मृदु('बहु')श्वसिता । ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव ॥” इति ॥ विरोधाभासालंकारः ॥ १०११॥ तदेव विशिष्टकथनेन विशदयति गतेति । एवं एतत्प्रकारेण, तेन राजपुत्रेण इत्यर्थः, गतं गमनं कृतं, भावे क्तः।आसितं उपविष्टम् । आलोकितं दृष्टिव्यापारः कृतः, कटाक्षितम्। आलपितं वचनविन्यासः कृतः। इतिशब्द: प्रकाराभिनये । त्वदीयचेष्टादीनां स्मरणं विना त्यक्ताः भन्याः
१०११ ध्यायंत्येकं (प. स्तं )। तामनु ( प. स्तं ) [ क्लिष्टार्थकः प. स्तं. पाठः ]
२७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com