________________
४१४
दामोदरगुप्तविरचितं
नरनाथ, किं ब्रवीमि, त्रिपुरान्तकनयनदाहदग्धोऽपि । दुःसाध्यसाधनग्रहमुत्सृजति न पापकुसुमास्त्रः॥१००५ ॥ त्वदर्शनावकाशं संप्राप्य यतो दुरात्मना तेन । चिरसंभृतकोपेन प्रारब्धा साऽपि हन्तुमिषुधारैः ॥ १००६ ॥
(कुलकम् ) विरोधध्वनिः ॥ तथा या, रक्षसां राक्षसानां पत्युः अधिपस्य रावणस्य इत्यर्थः, प्रवृत्ति: उद्योगः, इव, हृतं धनपतीनां लक्ष्मीवतां माहात्म्यं धनरूपं महत्त्वगुणसंबंध धनस्वामित्वं यया सा तादृशी, पक्षे हृतं तत्पराजयेन नीतं धनपतेः कुबेरस्य माहात्म्यं उत्कर्ष भावो यया सा, यत: रावणेन कुबेरं जित्वा तदीया पुष्पकविमानादिसमृद्धिः अपहृता । रामायणे युद्धकाण्डे १२१ सर्गे इदमुक्तम् ॥१००४॥ कुलकान्तःपातिना नरनाथेत्यादिना युग्मेन पर्यायोक्तेन विवक्षितं व्यंजयति । हे नरनाथ प्रजाधिप, किं ब्रवीमि अधिकं किं कथयामि , त्रिपुरान्तकः शिवः-त्रयाणां पुराणां समाहारः त्रिपुरं, पात्रादित्वात् स्त्रीत्वाभावः, तस्य अंतकः नाशकः, त्रीणि पुराणि तु असुररक्षार्थ मायाविना मयदानवेन कांचनरजतायसमयानि निर्मितानि । तानि च महादेवेन नाशितानि । तदुक्तं ग्रहिलेन महिम्नःस्तवे- " रथः क्षोणी यंता शतधृतिरगेंद्रो धनुरथो रथांगे चंद्राकॊ रथचरणपाणिः शर इति । दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडंबरविधिः । (१८) इति । एतत्कथाविस्तरः लिंगपुराणभागवतादौ द्रष्टव्य: । आध्यात्मिकपक्षे तु-स्थूल. लिंगकारणाख्यानि त्रीणि पुराणि शरीराणि, तानि भक्तानां अंतयति नाशयति इति त्रिपुरांतक: शिवः । तस्य तृतीयस्य नयनस्य दाहेन तापेन अनलेन दग्धः भस्मीकृत: अपि, अपिः विरोधे, अपिना संयमीश्वरत्र्यंबकसमाधिभंगरूप-दुःसाध्यसाधने प्रवृत्त्यैव प्राप्तदेहभंगरूपदंडोऽपि इति व्यज्यते, तेन च वक्ष्यमाणा तस्य तादृशी अपरा प्रवृत्ति: अत्यन्तमनुचिता इति सूच्यते; पापश्चासौ कुसुमास्त्रः पुष्पेषुः कामदेव:, 'दग्धहतकादिवत् धिक्कारद्योतकः पापशब्द:, ' दुःसाध्यस्य दुःखेन कष्टेन साध्यस्य संपादनीयस्य साधने निर्वर्तने यः ग्रहः निर्बन्धः हठ: 'हठ । इति भाषायां, तं, न उत्सृजति न विमुंचति । कुलादिभिः अन्तरितयोः युवयोः दुःसाध्ये संगमे, एकत्र तस्यां प्रेमोत्पादनेन, तत्सिद्धौ संप्रति प्रवृत्तः कामदेवः इत्याशयः ॥ इदं वाक्यं गर्भितत्वाख्यवाक्यदोषावहं न, प्रत्युत करुणरसवशात् मध्ये प्रविष्टं गुणायैव ॥१००५॥ अनुमिते मदनव्यापारे लिंग कथयंती प्रकृतं प्रकाशयति त्वदिति । यत: यस्मात् कार
१००५ नयनदहनद ( प. स्तं) १००६ मिषुवारेः (प)। ('कुलकं' इति नास्ति स्तं पुस्तके)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com