SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । कुरुते विविक्तचाटून् शिल्पविशेषेण न तु रसावेशात् । अनभिज्ञा मदनरुजामाकल्पकवेदनां समावहति ।। १००३ ।। बालैवार्जवरहिता स्फुरतीश्वरमेत्य चन्द्रलेखेव । हृतधनपतिमाहात्म्या प्रवृत्तिरिव रक्षसां पत्युः ॥ १००४ ॥ ४१३ " ते संजाताः अस्याः इति कंटकिता, तारकादित्वात् इतच् भवति जायते, प्रेम्णोऽयमनुभाव:, तु परंतु, रताख्यः भोग: रतभोगः सुरतसेवनं, तत्र यत् सुखं ब्रह्मानंदोपमितं विगलितवेद्यान्तरं यत् मनोवस्थानं, तत्, लोकात् अन्याभ्यः एव शृणोति, न तु स्वयं कदाचिदपि अनुभूतवती " अनास्वादितभोगस्य कुतो भोज्यानुभूतयः । " इत्युक्तेः (योगवासिष्ठे । ) इति भावः । अनया सा प्रेममूर्ति: प्रेमाकांक्षिणी, रतोत्सुका रमणार्थिनी, परोक्षमन्मथा इत्यादिकं व्यज्यते ॥ १००२ ॥ अपि च या, विविक्तान् पूतान् दोषरहितान् चाटून प्रियाणि वाक्यानि, शिल्पविशेषेण समस्यापूर्त्या - दिवत् कलाभेदेन अर्थात् तत्र स्वस्याः प्रावीण्यस्य दर्शनाय इति भाव:, कुरुते; न तु, रसावेशात् चाटुषु रागाभिनिवेशवशात्, तस्याः प्रियाभावात् इति भावः । या च अद्यापि मदनरुजां कामपीडानां अभिलाषादिदशस्मरदशानां कार्श्यजागरमालिन्यचिंतादीनां वा, अनभिज्ञा बालत्वात् अकृतस्नेहत्वात् वा अभिज्ञा न भवतीति अज्ञा इत्यर्थः, आकल्पकानां वितर्काणां कल्पनानां कामावस्थासंबधिनीनां इति भाव:, वेदनां अनुभवं, “ वेदनाऽनुभवः पीडा " इति मंखकोशः, समावहति । ] ' आकल्पको वेषः’[ इति टिप्पणी । सोऽर्थोऽत्राप्रकृतः ॥ १००३ ॥ तथा च, बाला आर्जवरहिता चंद्रलेखा इव या, बाला “बालेति गीयते नारी यावत् षोडशवत्सरम् ।" ( नागसर्वस्व १६/२ ) इत्युक्तेः न्यूनषोडशवर्षीया, चंद्रलेखापक्षे नूतना नवोदिता; एवशब्द: अवधारणे, आर्जवरहिता ऋजुत्वरहिता विधेयत्ववियुक्ता, पक्षे ऋजो: भाव: आर्जवं तेन रहिता वक्रा इत्यर्थः, चंद्रलेखा चंद्रांश: चंद्रकला षोडशकलात्मकस्य चंद्रस्य एकः भाग:, इवशब्दः उपमायां, तद्वत् इत्यर्थः, ईश्वरं ईष्टे लोकमनांसि इति ईशः कामदेवः, स्वरूपेण तत्तुल्योऽपि उपचारादीश्वर इत्युच्यते तं त्वां इति यावत्, अपि च धनसंपन्नं इति सूच्यते, “ईश्वरो धनसंपन्ने शिवे व्याधिनि मन्मथे ।” इति विश्वलोचनः, पक्षे ईश्वरं महादेवं चंद्रमौलिं, एत्य प्राप्य, स्फुरति सविलासा भवति पक्षे अधिकं प्रकाशते । यथोक्तं-" एका यस्य शिखंडमंडनमणिर्देवस्य शंभो: कला ।” इति, (यस्य चंद्रस्य । ) अत्र बालेत्यनेन कैतवानभिज्ञा इति व्यज्यते, आर्जवरहिता तु कुटिला कपटकुशला इति “ । १००३ वेदनं ( प ) । वहति ( प. स्तं ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy