SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । ___४११ नो बहु मनुते रम्भा नलकूबरमभिमृतति कामाता । गहेति च देवगणिकामनुरक्त्वामुर्वशी पुरूरवसि ॥ १०००॥ शशादयस्तु-" मृदुचपलसुशील: कोमलांगः सुषः सकलगुणनिधानं सत्यवादी शशोऽसौ । वदति मधुरवाणी नृत्यगीतानुरक्तो विजसुरगुरुभक्तो बंधुयुक्तो धनाढ्यः ॥ (१६ ) ॥ स्त्रीजितो गायनश्चैव नारीसत्त्वपरः सुखी । षडंगुलशरीरश्च श्रीमांश्च शशको मतः ॥ (१७) ॥ (शरीरं मेढ़ः ।) उदरकटिकृशास्य: शीघ्रगामी नतांस: कनकरुचिरदेहः कष्टवादी वृषोऽसौ । व्यसनकृपणबुद्धिः स्त्रीवश: स्त्रीविलासो बहुगुणबहुतेजा दीर्घनेत्रोऽभिमानी ॥ (२०) ॥ उपकारपरो नित्यं स्त्रीवशः श्लेष्मलस्तथा । दशांगुलशरीरस्तु मेदस्वी वृषभो मतः ॥ (२१) ॥ उदरकटिकशास्यो दीर्घकंठाधरोष्ठो दशनवदननेत्रं तस्य दीर्घोऽपि नाभिः ।। (२२) ॥ लुब्धश्च कृपणश्चैव मिथ्यावादी च निर्भयः । द्वादशांगुललिंगस्तु कुशलोऽपि यो मतः ॥ ( २३ ) ॥” इति मीननाथकृतस्मरदीपिकायां उक्ता: ॥ ९९९ ॥ पुनः या कामार्ताऽपि इति भावः, रंभां तन्नाम्नी अप्सरसः, नो न, बहु मनुते अभिनंदति । तत्र हेतुमाह नलेति । सा रंभा कामार्ता मदनपीडिता सती, नलकूबरः कुबेरपुत्रः सौन्दर्येण लब्धप्रतिष्ठः तं, अभिसृता लजां त्यक्त्वा स्वयमेव अभिसारं स्वीकृतवती इति, तथाहि तस्मिन् बद्धानुरागा रंभा तद्दर्शनाय गच्छंती मध्येमार्ग रावणेन बलादुपरुद्धा इत्यादिकथा रामायणे उत्तरकांडे २६ सर्गे, तत्र च रावणं प्रति रंभावाक्यं–“ तमुद्दिश्य तु मे सर्व विभूषणमिदं कृतम् । यथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ॥" ( ३५ ) इति । तथा च, देवगणिकां स्वर्वेश्यां, उर्वशी " ऊरूद्भवा नरसखस्य ( नारायणस्य ) मुनेः सुरस्त्री" ( विक्रमोर्वशीये ११४) तां, गर्हति निंदति, कीदृशीं तां, पुरूरवसि चंद्रस्य पौत्रे बुधपुढे राशि, अनुरक्तां संजातरागाम् । तथा च श्रुतिः-" ऊर्वशी ह अप्सराः पुरूरवसं ऐडं चकमे ।" (शतपथब्राह्मणे ५।१) इति, तथा भागवते ( ९।१४।१५-१६)-" ततः पुरूरवा जज्ञे इलायां य उदाहृतः । तस्य रूपगुणौदार्यशीलद्रविणविक्रमान् ॥ श्रुत्वोर्वशीन्द्रभवने गीयमानान् सुरर्षिणा । तदन्तिकमुपेयाय देवी स्मरशरादिता ॥” इति, तथा मत्स्यपुराणकथानुसारी कालिदासोऽपि विक्रमोर्वशीये तृतीयांकविष्कंभके-" द्वितीयः (भरतशिष्यः)-लक्ष्मीभूमिकया वर्तमाना उर्वशी वारुणीभूमिकया वर्तमानया मेनकया पृष्टा ' समागतास्त्रैलोक्यपुरुषाः सकेशवा लोकपाला:, कतमस्मिस्ते हृदयाभि १००० कामात (प)[प्रकृतार्थविरोधी पाठः ] गईयति देव (प. स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy