________________
कुट्टनीमतम् ।
स्निग्धेति नाभिनन्दति जन्मशतेनापि सर्पिषो धाराम् । पञ्चाक्षद्यूतगतिं नानर्थकरागसङ्गतां स्तौति ।। ९९७ ॥ न स्तौति चन्दनलतां भुजङ्गपरिवेष्टितां रसार्द्रेति । न शृणोति कीर्त्यमानां स्वप्नेष्वपि मदनमूच्छितां मत्सीम् ॥९एट
४०९
शुद्धं रूपं भाति तन्मात्रालंबनः च केवलाद्वैतवादिषु प्रसिद्धः ॥ आत्मवृत्तिआत्मा बुद्धि: अंतःकरणं वा तस्य वृत्तिं अवस्थानविशेषं प्रवृत्तिं तत्तद्विषयाकारसमुच्छ्रासं वा, निन्दति । तत्र हेतुगर्भ विशेषणं आह एकत्रेत्यादि । एकत्र एकस्मिन्, पुरुषे पुरि देहे शेते इति पुरुषः अंतर्यामी परिपूर्णो वा, ८" महतः परमव्यक्तमव्यक्तात् पुरुष: पर: । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः || ” ( ३ | ११ ) इति कठोपनिषदादिषु अधिगंतव्यत्वेन निरूपितः तस्मिन् परमपुरुषे परमात्मनि, आसक्तां संलग्नाम् । अत्र निन्दाकारणं तु ध्यानिनः परमप्राप्यत्वधिया पुरुषे सक्तचित्तत्वं, न तु सुरूपिण्यां स्त्रियां इति, इयं पुरुषे प्रीतिश्च स्वरूपतः कर्माभ्यासलक्षणा ' आभ्यासिकी' न स्वस्याः इव विवेकपूर्विका इत्यपि ॥ अत्र पंचके पूर्वार्धे काव्यलिंगेन संकीर्णः उत्तरार्धे तु परिकरालंकारेण संकीर्णः श्लेषमूलक: व्यतिरेकालंकारः ॥९९६॥ तथा या स्वयं विवेकपूर्वं त्वयि स्निग्धा इति भावः, स्निग्धां अपि स्नेहमुद्दिश्य स्वसमानधर्मिणीमपि, सर्पिषः घृतस्य धारां संततिं, न अभिनंदति " तद्गुणप्रशंसार्थी हर्षरूपा धीवृत्ति: अभिनंद: " तं न करोति । तत्र हेतुमाह-सा घृतधारा जन्मशतेन अपि स्निग्धा चिक्कणा, अर्थात् जन्मान्तरेषु अपि घृतधारा स्निग्धत्वं न मुञ्चति इति स्नेहः तस्या: स्वभाव एव तेन अयुक्तेष्वपि सा स्निग्धा इत्येतत् अनभिनंदनीयम् । " स्नेहस्तैलादिकप्रेम्णोः सौहार्दे च " इति मंखकोशः, तया या, सार्थरागवती ( यथार्थरागा ) इति भावः, पंचाक्षैः पंचसंख्या कपाशकैः यत् द्यूतं पाशक्रीडा, ( सा च लोके देशभेदेन एकादिपंचान्तपाशकैः निर्वर्त्यते । ) तस्य गतिं अवस्थां, न स्तौति न प्रशंसति, तत्र हेतुगर्भ विशेषणं अनर्थेति । ] ' अनर्थकः अनर्थकारी द्रव्यविहीनश्च ' [ इति टिप्पणी, तादृशेन रागेण आसक्त्या संगतां युक्तां, तथाहि द्यूतस्य अनर्थकारित्वं नलयुधिष्ठिरादिवृत्तान्तेषु प्रसिद्धं; अनया व्यंग्योक्त्या मंजर्याः अर्थोपायेनाहरणं न दुर्लभं इति सूचितम् ॥ ९९७॥ किंच, चंदनलतां चंदनस्य वृक्षत्वेऽपि तस्याः
९९७ स्निग्धेऽपि (१) । पंचाक्ष्य ( क्ष ? ) पू ( द्यू ? ) तव ( ग ? ) तिना नार्थ करणसंगतां (प) पञ्चाक्षद्यूतगतिनाऽनर्थ (स्तं ) । रामस (गो) [ अक्षरभ्रमात्पाठः 'असंगतां ' इति पाठश्वापेक्षिकश्लेषरहित: ] रागस ( गो २ )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com