________________
-३९६
दामोदरगुप्तविरचितं
तिष्ठन्त्वन्ये, दृष्ट्वा सारं जगतां तदङ्गनारत्नम् । पठावधानो भवति ब्रह्मा सनिर्वेदः ।। ९७७ ॥
च चित्रचरितमाह स्मरणात् इति । स्मरणात् मनोधर्मविशेषात् स्मृतेः युवत्याः, यस्य - कामस्य, उत्पत्ति: जन्म, यथोक्तं - " काम जानामि ते मूलं संकल्पाज्जायसे किल । " इति, तथा "मनो हि मूलं हरदग्धमूर्तेः । " ( बृहत्संहितायां ७७ १४ ) इति, अतः 'स्मर:' 'मनसिज:' ' आत्मभूः' इति तस्य नामान्तराणि; अमूर्तात् स्मरणात् जातत्वात् सः असारः इति भाव: । सुमनसः पुष्पाणि यस्य इषवः बाणा:, अत: 'कुसुमेषुः ' इति तस्य नाम, सुकुमारप्रहरण: सः इति भावः । तथा शक्ति: बलं, न विद्यते बलं यासां तादृश्यः स्त्रियः आश्रयो अवलंबनं यस्य, यथोक्तं रतिरहस्ये - " अनंगेनाबलासंगाजिता येन जगत्त्रयी । " ( ११ ) इति, दुर्बलबल: स: इति भावः । " धनुर्भे- गश्रेणिर्जलतनुरमात्यः शशधरो, वसंतः सामंतः, कुसुममित्रवः, सैन्यबलाः 1 तथापि त्रैलोक्यं जयति मदनो देहरहितः, ( क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ) || " इति । सोऽपि एवंप्रकारोपि वर्णितविधः, व्यंगः विगतानि नष्टानि अंगानि हस्तपादादीनि यस्य हरेण भस्मीकृतत्वात् सः, अतः ' अनंग: ' इति तस्य नाम, स्थूलशरीररहितः सः इति भाव: । एवं निःसारप्रभवदेहाश्रयप्रहरणोऽपि प्रहरति युवसु वृद्धेषु च घातं करोति, इति अत्यन्तविस्मयजनकं इति आकूतम् । अनया असंगत्या कामदेवस्य लोकोत्तरः अचिंत्यः प्रभावः प्रकाशितः । तत्समर्थयति धातुरिति । 'अहो इति अद्भुतानुवेधपारवश्यद्योतकं अव्ययं,' धातुः विश्वसृजः, चित्रं अद्भुतं, आचरितं कर्म । यथोक्तं- “ विचित्राणि हि विधेर्विलसितानि ” इति नागानंदनाटके ( ५ ), तथा-' " अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः ॥” इति । अद्भुतो रसः । ፡፡ विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम् । " इति अलंकारसर्वस्वलक्षणात् विषमालंकारः, तस्य अर्थान्तरन्यासेन संकरः ॥ ९७६ ॥ मंजरीरूपावलोकनोद्भूतां मुख्यदेवत्रयाणां अवस्थां त्रिभिः क्रमेण वर्णयति तिष्ठत्वित्यादिभिः । तिष्ठंतु अन्ये मनुष्याः, तेषां वराकाणां का कथा इति भावः । ब्रह्मा आदिपुरुषः, जगतां चतुर्दशभुवनानां, सारं उत्कृष्टं वस्तु, तत् मंजरीस्वरूपं, अंगनारलं " जातौ जातौ यदुत्कृष्टं तद्धनं प्रचक्षते ।" इत्युक्तेः सर्वांगनासु उत्कृष्टा, यद्वा " सारं तु महिलारत्नं संसार इति निश्वयः ।” इत्युक्तेः, बृहत्संहितायां - " द्विपयवनितादीनां स्वगुणविशेषेण रत्न- शब्दोऽस्ति ।” ( ७९।२ ) इति चोक्तेः; ( ते गुणाश्च तत्रैव उक्ताः–“ स्त्रीणां गुणा
९७७ जगतस्त (गो)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com