________________
कुहनीमतम् ।
३९३
यदि वः परलोकमतिः शृणुत श्रेयस्तपोधना मत्तः ।
उत्सृज्य यात तूर्ण वारवधूभूषितं स्थानम् ॥ ९७२ ॥ जयिनी विष्णोः प्राद्युम्नी तेजसी शुभा । हरित: श्यामवर्णा च सर्वभूतमनोहरा ॥४४॥ रुक्मिण्यां जातमात्रस्तु शंबरेण हृतः पुरा । तामसं ज्ञानमाश्रित्य मायावत्यै समर्पितः ॥ ४५ ॥ तया संवर्धितो भूयः पूर्वरत्या पतिश्च सः । बोधितस्तु ततस्तेन शंबरो निहतो युधि ॥ ४६ ॥" इति, वसति "स्त्रियः अवध्याः ॥ इति कृत्वा । अनंगोऽपि काम: हरात् भीतभीत: सन् “ स्त्रियोऽवध्या: " इति मंजाः रूपं धृत्वा स्त्रीरूपेण तिष्ठति इति उक्तं भवति । तेन सा अनंगवत् परं रत्युद्दीपनी इति ध्वन्यते । अनुमानालंकारः साध्यस्य पूर्वार्धस्य हेतोः उत्तरार्धे वर्णनात् । स च अपन्हुत्यलंकारेण उत्थापितः, उत्तरार्धे प्रकृतायाः मंजर्याः अप्रकृतेन स्त्रीरूपधारिणा मदनेन अपलापात् , स च रूपशब्दनिबंधन: । द्वयोरंगांगिभावेन संकरः ॥ ९७१ ॥ अप्रत्यक्षान् श्रेयस्कामान् लक्ष्यीकृत्य स्वानुभवमुपदिशति यदीति । हे तपोधनाः धनस्यैव परमप्रेमास्पदत्वात् तेषां तपः एव परमप्रेमास्पदं इति, अतः तेषां अर्थकलत्रादिविषयकः अभिलाषः निरस्त:, यद्वा तप:धनं धनवत् इष्टार्थसाधकं येषां ते तपोधनाः; वः युष्माकं, यदि इति संभावनायां, परलोके परस्मिन् उत्कृष्ट लोके भुवने स्वर्गाख्ये इति यावत् , मतिः इच्छा, “मतिर्बुद्धौ स्मतीच्छयोः" इति विश्वलोचनः, स्वर्गकामोऽस्ति चेत् , तदा मत्त: मत्सकाशात् , श्रेय: निःश्रेयसं मोक्षः लक्षणया तत्साधनं इत्यर्थः, शणुत आकर्णयध्वं, इति अवधानदानशिक्षा । तत् किमित्याह वारेति । वारवधूभिः कामानभूताभिः सुरसुंदरीभिः वेश्याभिः वा, इदं अन्यासां वनितानामप्युपलक्षणं, भूषितं मंडितं अधिष्ठितं इति यावत् , स्थानं, उत्सज्य त्यक्त्वा, तूर्ण शीघ्रं, यात निर्गच्छत । यतः " अप्रतिहताशो मदनः ॥ इति विश्वामित्रादिवत् ताभिः स्वर्गपदवीनिरोधकः तपोभंगः सुकरः । तथा चोक्तं"यदि वाञ्छसि परपदमारोढुं, मैत्री परिहर सह वनिताभिः । मुह्यति मुनिरपि विषयासंगाच्चित्रा भवति हि मनसो वृत्तिः ॥" (छंदःसूत्रवृत्तौ हलायुधेन) इति; अपि च “ भववीतये हृतबृहत्तमसामवबोधवारि रजस: शमनम् । परिपीयमाणमिव वोऽसकलैरवसादमेति नयनांजलिभिः ॥” (किरात० ६।४१) इति, (तमोगुणनाशे जातेऽपि रजोगुणस्य निवर्तकं यत् ज्ञानजलं, रजः धूलिः इत्यपि, तत् , युष्माकं वारवधूनां असकलैः असमगैः अर्धोन्मीलितरित्यपि सूच्यते, नयनांजलिभिः नेत्रपूरैः पीयमानमिव अवसादं क्षयं एति ।) तथा “शृणु हृदय रहस्यं यत्प्रशस्तं मुनीनां न खलु न
९४२ करवचदूषितं (प. स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com