SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ३९२ दामोदरगुप्तविरचितं दग्धेऽपि वपुषि भीतिं न विमुञ्चति नीललोहितसमुत्थाम् । तत्क्षेत्रे वसति यतः प्रमदारूपेण शम्बरध्वंसी ॥९७१ ॥ राणामत्र संग्रह: तस्याः केवलरूपवतीभ्यः व्यवच्छेदाय वैलक्षण्याय च इति । एवं तस्याः यौवनावच्छिन्नं रूपं, नाट्योद्दीप्तानि अनंगविकृतानि च संभूय, शमिनां शमवतां मुनीनामपि, शमस्य वशीकृतेंद्रियव्यापारत्वस्य जितेन्द्रियत्वस्य, वर्णितं च तस्य स्वरूपं क्षेमेन्द्रेण यथा-" येन प्राणमन:प्रिया वसुमती संत्यज्यते लीलया, त्रैलोक्याभिमतेऽपि यः स्मरसुखे वैमुख्यदीक्षागुरुः । संमोहे व्यसनातुरं जगदिदं येनानुकम्पास्पदं, पुण्यैः कोऽपि स जायते मतिमतां संसारवाम: शमः ॥” (बोधि० कल्प० ४०६२) इति, (अत्र प्रथमपादेन अथें वैराग्यं, द्वितीयेन कामे च तत्सूचितम् ; तृतीयेन धर्मपरता सूचिता । तस्य गर्व परावज्ञारूपं अभिमानं, अविकलं निःशेषतया संपूर्णतया, मुष्णति चोरयंति अपहरन्ति, यथोक्तं काव्यालंकारे (७६७)-" तारुण्यमाशु मदनं, मदनः कुरुते विलासविस्तारम् । स च रमणीषु प्रभवञ्जनहृदयावर्जनं बलवत् ॥" इति । उक्तं च सूक्तिमुक्तावल्यां-"तारुण्यामृतनिझरप्रसूतिभिः सिक्ताऽखिलाऽङ्गस्थली, जातास्तत्र नवीनयौवनकलालीलालतापंक्तयः । तस्मिन्नेष विशेषशीतलतरच्छायासु सुप्तोत्थितः कंदर्पत्रिजगजयोद्यमपरो ह्यद्यापि निद्रालसः ॥” इति ॥ ९७० ॥ पुनः तां प्रकारान्तरेण वर्णयति दग्धे इति । वपुषि देहे, दग्धे भस्मीभूते, अपि देहाभावेऽपि इत्यर्थः, काम: अनंगः, नीललोहितः शिवः, तदुक्तं-" नीलं येन ममांगं तु रसाक्तं लोहितत्विषम् । नीललोहित इत्येवं तेनाहं परिकीर्तितः ॥" इति, शिवपुराणे तु-" भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्ततः । नीललोहित इत्येव तेनासावभवत्प्रभुः ॥” इति; यद्वा कंठावच्छेदेन नीलः, सर्वांगावच्छेदेन लोहितः; अथवा नीला प्रकृतिः तमःप्रधानतया, लोहितः पुरुषः रजःप्रधानतया, उभयात्मकत्वान्नील. लोहितः इति, तस्मात् समुत्थां उत्पन्नां, भीतिं भयं हरनेत्रजकोपानलात् अनुभूतं, न विमुंचति न त्यजति । एतन्निर्णये हेतुमाह-तदिति । यतः यस्मात् , तस्याः मंजर्याः क्षेत्रे देहे, "क्षेत्रं शरीरे दारेषु केदारे सिद्धसंश्रये ।" इति विश्वलोचनः, प्रमदारूपेण स्त्र्याकारेण मंजर्याकारं स्त्रीरूपं धृत्वा इति भावः, शम्बरध्वंसी शंबरनाम्नः दानवस्य हिरण्यकशिपुपूर्वजस्य विनाशकः कामदेवः, दंत्यादिरपि शंबरशन्दः, तदुक्तं-" तालव्या अपि दंत्याश्च शंबशंबरशूकराः। रशनाऽपि च जिह्वायां, शृगालः कलशोऽपि च ॥” इति । तथा च शिवपुराणे धर्मसंहितायां अष्टमाध्याये-" रुद्रेण या पुरा दग्धा ललाटनयनामिना । कामस्य मूर्तिराद्या सा पुनर्जाता हरेहे ॥ ४३ ॥ त्रैलोक्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy