________________
कुट्टनीमतम् ।
३९१ रूपं यौवनचित्रितमनङ्गविकृतानि नाट्यदीप्तानि ।
शमिनामपि शमगर्व संमुष्णन्त्यविकलं तस्याः ॥ ९७०॥ विलोकितः, येन यथा, ] दशार्धबाणेन [पंचबाणेन ] कामेन, [ धनुषः स्वचापस्य, अटनी 'अटनिः' कोटि: धनुषः प्रान्तभागः, स्पृष्टा तत्र ज्यारोपणं कृतं इति भावः, ततः तदाकर्षणं तेन शरक्षेपश्च तत्कार्याणि च संमोहनस्तंभनोन्मादनतापनशोषणानि लक्ष्यते । नाट्ये प्रेक्षकेषु ये गलितकामाः वृद्धाः तेऽपि तस्याः नायके प्रेरितैः विविधनेत्रविलासै: उजीवितकामाः बभूवुः इति व्यज्यते, तेन किमु वाच्यं मादृशां शंगारस्निग्धानां यूनां इत्याक्षिप्यते । प्रतीयमानस्यार्थस्य ' जरत्स्वपि अटनी स्पृष्टा । इत्यनया भंग्या कथनं इति पर्यायोक्तिः अलंकारः ॥ ९६९ ॥ अपि च तस्या: रूपं-"अंगान्यभूषितान्येव प्रक्षेप्याद्यैर्विभूषणैः । येन भूषितवद्भान्ति तद्रूपमिह कथ्यते ॥" इत्युक्तलक्षणं आकारो वा, “ सौंदर्याकारयो रूपं " इति मंखकोशः, यौवनेन तारुण्येन तच व्याख्यातं पूर्व ( आ. ६७५ टी.), चित्रितं मण्डितं, तथा च कालिदासः"कुसुममिव लोभनीयं यौवनमंगेषु सन्नद्धम् ।" ( शाकुं. १२१) इति । तथाहि" दोर्मूलावधिसूत्रितस्तनमुरः, स्निह्यत्कटाक्षे दृशौ, किंचित्ताण्डवपंडिते स्मितसुधासिक्तोत्तिषु भूलते । चेतः कन्दलितं स्मरव्यतिकरैलावण्यमंगैधृतं, तन्वंग्यास्तरुणिम्नि सर्पति शनैरन्यैव काचिद्गतिः ॥” इति । तथा च कर्पूरमंजरीसट्टके विदूषक:-" इह जइ वि कामिणीणं सुंदेरं धरइ अवअवाणं सिरी । अहिदेवदे व्व णिवसइ तहवि हु तारुण्णए लच्छी ॥" (२०४८ ) इति । ( इह यद्यपि कामिनीनां सौन्दर्य धारयति अवयवानां श्रीः । अधिदेवता इव निवसति तथापि खलु तारुण्ये लक्ष्मीः॥) (“ तथा च यौवनेऽमनोज्ञस्यापि सौभाग्यवृद्धिर्भवति, " किमु वाच्यं रूपवत्याः इति भावः । रूपं यौवनचित्रितं' इत्यनेन अन्योन्यालंकरणमपि अभिप्रेतं, यथोक्तं काव्यालंकारे-" रूपं यौवनलक्ष्म्या यौवनमपि रूपसंपदस्तस्याः। अन्योन्यमलंकरणं विभाति,..." (७९२) इति । तथा अनंगविकृतानि कामावेशदर्शिकाः शंगारचेष्टाः शृंगारानुभावाः, यद्वा भावहावहेलाख्याः त्रयः अंगजा: लीलादयो दश च स्वाभाविकाः इति मिलित्वा त्रयोदश क्रियात्मानः स्त्रीणामलंकाराः तानि, नाट्येन नटकर्मणा अभिनयेन, दीप्तानि उज्ज्वलितानि । अत्रेदमवधेयं यत्-चाण्डालीनामपि हि रूपलावण्यसंपदो दृश्यंते, न तु चेष्टालंकारा:-ये देहमात्रनिष्ठाः न तु चित्तवृत्तिरूपाः, ये च बाल्ये अनुद्भिन्नाः, वार्धक्ये तिरोभूताः, यौवने तु उद्रिक्ता दृश्यते, तेषामनंगविका
९७० गर्व मुष्णन्त्यविकल्पितं तस्याः (प. स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com