________________
कुट्टनीमतम् ।
गत्वाऽथ स्वावसथं विनिवर्तितभोजनादिकर्तव्यः । मञ्जरिकाकृष्टमना अभिदध्यौ सचिवसन्निधावेवम् ॥९६१ ॥
भ्रूभङ्गस्मितवीक्षितमृदुवक्रवचोङ्गहारगमनेषु ।
कुसुमप्रहरण एक युगपद्विहिताश्रयः कथं तस्याः ||९६२ ||
૨૦૬
तस्य मंजरीविषयकं उद्भिन्नानुरागं पल्लवयति गत्वेत्यादिना । आवसथं गृहम् । विनिवर्तितं संपूर्णतां नीतं कृतं, भोजनादिकं, कर्तव्यं अवश्यतया कार्य, येन सः । मंजर्यपह्नतान्त:करणः, तत्सुरूपाद्यनुभूतिपरवश: अत एव तां कामयमानः इति भावः । सचिवः सहाय: मंत्री मित्रं इति यावत्, यस्याग्रे स्वसुखदुःखानि आविष्कर्तुं शक्यम् । तस्य सन्नि घौ निकटे, अभिदध्यौ चिन्तयाञ्चक्रे, मनोगतं प्रकाशयामास इत्यर्थः । एवं वक्ष्यमा - णाभिः ९६२-९८८ आर्याभिः ॥ तथा चोक्तं - " मदो जनयति प्रीतिं, साऽनंगं मानभंगुरम् । स प्रियासंगमोत्कण्ठां सा सद्यो मनसः शुचम् ॥” (भामहालंकारे २।२७) इति ॥ तथा–“ सुहृत्संचारितरहस्यं हि चेतः संविभक्तचिंताभारमिव लघूभवति । " ( विद्धशालभंजिकायाम् १ ) इति ॥ ९६१ ॥ अत्र विप्रलंभशृंगारस्य नायकगतानायिकासौंदर्यादिगुणश्लाघारूपा गुणकीर्तनाख्या चतुर्थी अवस्था, तेन च स्वस्य तद्विषयो महाननुरागः प्रकटीकृतः इति बोध्यम् । तत्रादौ तस्याः चेष्टाविशेषाणां उद्दीपनत्वमाह भ्रूभंगेति । तस्याः मंजर्याः । भ्रूभंगः भ्रुवः भ्रुवोः वा भंग: जलतरंगवत् उन्नयनादिकं कर्म इत्यर्थः, तच्च सप्तविधं भरतेन कथितं तद्विस्तरः तत्रैव ( ८/११३ -१२२ ) द्रष्टव्यः । स्मितं, उत्तमानां आत्मस्थो हास:, तल्लक्षणं च - " ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ " ( ६/५४ ) इति भरतः । वीक्षितं विशेषेण ईक्षितं भावे क्तः, ईक्षणं इत्यर्थः, तत् कटाक्षादि नेत्रकर्म । मृदु स्वरे शब्दे अर्थे च श्लक्ष्णं, तथा वक्रं यथायोग्याक्षेपान्योक्तिव्याजोक्तिकाक्वादिगर्भ, च वच: वाणी । अंगहारः हस्तपादाद्यवयवविक्षेपः, “ लास्यांगनृत्यधारीणि करणानि भवंति हि । ( ६ । २ ) यथैको जायते रागः स्वरग्रामादिभिर्घनैः । स्वस्वांगोपांगप्रत्यंगनृत्यांगे करणं तथा ॥ ( ६।४ ) । करणजनिताश्च अंगहारा: द्वात्रिंशत् । ” इति संगीतसारोद्धारे ) । गमनं यातं गतिः, च, तेषु; कुसुमानि प्रहरणानि प्रहारसाधनानि आयुधानि यस्य सः कामदेवः, एकः एकसंख्यात्वावच्छिन्नोऽपि, युगपत् एककालावच्छेदेन, कथं इति प्रभे अव्ययं, तेन च आश्चर्य
66
1
९६१ 'सथं निर्वर्तित (१) । मञ्जर्याकृष्ट ( प ) । मनाः समभिदधौ ( गो २ )
२५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com