________________
मृतं, तस्य अपत्यं पुमान
तस्य श्लाघां प्रशंसा
३८४
दामोदरगुप्तविरचितं इति विदधति सैंहभटावाखेटकशक्तिलाघवश्लाघाम् । हृदयागतामगायत् प्रसङ्गतो गीतिकामपरः ॥ ९५८ ॥ 'आस्ता व्यापाररसः प्रवर्तिता संकथाऽपि मृगयायाः। अन्तरयति तन्मनसामाहारादिक्रियोचितं कालम् ॥९५९॥ अवधार्य गीतिकार्थ दानं प्रति धननियुक्तमभिधाय ।
उत्तस्थौ समरभटो मञ्जरिकां समवलोकयन् प्रेम्णा ॥९६०॥ मृतं, तस्य अतिभयशालीनतया, करोति ॥ ९५७ ॥ इति पूर्वोक्तप्रकारेण, सैंहभटौ सिंहभटस्य अपत्यं पुमान् सँहभटिः तस्मिन् समरभटे; आखेटकशक्ती मृगयासामर्थे, यत् ] लाघवं क्षिप्रकारिता, [ तस्य श्लाघां प्रशंसां, विदधति कुर्वाणे । हृदयागतां स्मतां, प्रसंगत: निमित्तविशेषेण ॥ ९५८ ॥ तां गीतिमुदाहरति आस्तां इति । मृगयाया: स्त्रीलिंगत्वात् अन्यांगनाया इव इति उपमा ध्वन्यते, तेन च लिंगौचित्यं परं शोभते, प्रवर्तिता प्रस्तुता, संकथा तत्संबद्धः वार्तालापः, अपिना किमु वाच्यं साक्षात् मृगयाव्यापाररसस्य इति सूच्यते, तन्मनसां मृगयागुणादिश्रवणैकचित्तानां, आहारादिक्रियाणां आदिना तत्पूर्व एव निर्वानि संध्यावंदनाद्यावश्यककर्माणि लक्षितानि, उचितं योग्यं शास्त्रादिना नियमितं, कालं समयं, अन्तरयति विनितं कुरुते, मृगयाकथा मनोहरणेन तत्तत्कालोचितं आहारादिकं विस्मारयति इति भावः । तत: आस्तां व्यापाररसः-दूरे वार्ता यद्वा का कथा, मगयायाः यः व्यापारः कर्म तस्मिन् रस: चेतसः द्रुतिः तस्य । " कैमुत्येनार्थसिद्धिश्चेत्काव्यापत्तिरिष्यते ।" इति कुवलयानंदकारेकमतः काव्यार्थापत्तिरलंकारः ॥ ९५९ ॥ एतच्छ्रवणेन स्मृतकर्तव्यस्य राजपुत्रस्य व्यापारमाह अवधार्येति । गीतिप्रतिपाद्यं वस्तु मनसा निश्चित्य, अर्थात् क्रियान्तराणां संपादनाय गृहं प्रति गंतव्यं इति निर्णयं कृत्वा, ततः मंदिरसेवकेभ्यः दरिद्रेभ्यः याचकादिभ्यश्च यथोचितं दानं दातुं, धननियुक्तं कोषाधिकारिणं, अभिघाय उक्त्वा आदिश्य इत्यर्थः, समरभटः राजपुत्रः, मंजरिकां नाटितरत्नावलीभूमिका नर्तकी, प्रेम्णा स्नेहेन समवलोकयन् गमनकाले पश्यन् , अंतर्गतप्रेम्णः सूचिकां स्निग्धां दृष्टिं तस्यां पातयन् सन् इति भावः, उत्तस्थौ स्वगृहं प्रति गमनाय आसनं त्यक्तवान् ॥९६०॥
९५८ इति निगदितसिंहभटे (प. स्तं )[ ८७५ आर्याविरुद्धोऽयं पाठः ] । श्लाघ्यं (प) श्लाघं (स्तं)। हृदयं गता (प)९५९ पारः संप्रवर्तितानां क (गो)। मृगयायां (प. स्तं)। रादिकरणोचि (प. स्तं) ९६० गीतिकार्यान् (स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com