________________
दामोदरगुप्तविरचितं अपरित्यक्तस्थानकरसकाकुव्याञ्जितस्फुटार्थपदम् । अभिरामाविश्रान्तं पठितं निरवद्यमखिलभाषासु ॥९४३ ॥ नियमितदीपनगमनं द्रुतमध्यविलम्बिताललययुक्तम् ।
रसवत्स्वरोपपन्नं कृतसाम्यं साधु गातृभिर्गीतम् ॥ ९४४ ॥ दर्शयतः; तद्वैचित्र्यं विशेषणाभ्यां निरूपयति गंभीरेति, गंभीरः मंद्रः, तथात्वेऽपि मधुरः कल: च शब्द: वाद्यज: यत्र तादृशं, तथा परिबृंहिताः कुशलतया वर्धिताः गीतानां विविधाः किंचिद्भेदभिन्नानां नानाप्रकाराः भंगा: परम्पराः तैः युतं संयुक्तम्। लयकालः न भ्रष्टः लयेषु न स्खलितम् । तेन च तालभंगो न जात: इति सूचितम् । लयकालस्तु-"तालान्तरालवी यः स कालो लय उच्यते । त्रिविधः स च विशेयो द्रुतो मध्यो विलम्बितः ॥” इति ॥ ९४२ ॥ नाट्यप्रयोगस्य अंगभूतं पाठं अपि प्रशंसति अपरित्यक्तेति । स्थानानि उर:कंठशिरांसि अपरित्यक्तानि यत्र तत्, अर्थात् स्थानप्राप्त्या मन्द्रमध्यतारव्यवस्थां दधानं, स्वराणां क्षत्याधिक्यदोषरहितं इति यावत् । काकुव्यंजितानि स्फुटा: अर्थाः स्फुटानि पदानि च यत्र तत् काकुव्यञ्जितस्फुटार्थपदं, काक्वा व्यंजितानि काकुव्यंजितानि; काकुः च व्याख्याता पूर्व (८०४आ. टी.),
अपि च काकु: "अभिप्रायवान् पाठधर्मः ।" इति काव्यमीमांसायां, तथा "कामं विवृणुते काकुरर्थान्तरमतन्द्रिता । स्फुटीकरोति तु सतां भावाभिनयचातुरीम् ॥" इति तस्याः फलमपि तत्रोक्तम् । स्फुटाः निःसंदिग्धाः, अर्थाः वक्तव्याः, स्फुटानि स्थानप्रयत्नविशुद्धानि, पदानि सुप्तिङन्तादीनि । तथा अभिरामं सुंदरं, अविश्रान्तं स्खलनरहितं च अभिरामाविश्रान्तम् । निरवद्यं दोषरहितम्, अखिलभाषासु नाटके प्रयुक्तासु संस्कृतप्राकृताद्यासु, पठितं पाठः । केचित्तु एवं पंच पाठगुणान् मन्वंते"अदर्शितविच्छेदं पठतां ओजः, विच्छिद्य पदानि पठतां प्रसाद:, आरोहावरोहतरंगिणि पाठे माधुर्य, ससौष्ठवमेव स्थानं पठतां औदार्य, अनुच्चनीचं पठतां साम्यं” इति । पाठं अधिकृत्य उक्तं काव्यमीमांसायां-"यथा जन्मान्तराभ्यासात् कण्ठे कस्यापि रक्तता। तथैव पाठसौन्दर्य नैकजन्मविनिर्मितम् ॥” इति, ( रक्तता रंजकमाधुर्यम् ।) तथा " ललितं काकुसमन्वितमुज्ज्वलमर्थवशकृतपरिच्छेदम् । श्रुतिसुखविविक्तवर्ण कवयः पाठं प्रशंसन्ति ॥” इति च (१७)। काकुकलनायाः पाठप्रतिष्ठायाश्च विस्तरः तत्रैव द्रष्टव्यः ॥ ९४३ ॥ क्रमप्राप्तां गातृणां प्रशंसां करोति नियमितेति ।
९१३ खिलभावयुतम् (का) निरवद्यभाषासु (गो २. का) ९४४ गमन (प. स्तं)। तानलय (गो. का) तालसंयुक्तम् (गो २) । साधु गात्रिमिः (प. स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com