________________
कुटनीमतम् ।
गम्भीरमधुरशब्दं परिबृंहितगीतविविधभङ्गयुतम् ।
दर्शयतो वैचित्र्यं न भ्रष्टो वादकस्य लयकालः ॥ ९४२ ॥ हेयाः त्याज्या: तथा मध्या: आदेयहेयकालयोः मध्ये वर्तमानाः अर्थात् व्यभिचारिणः ये भावा: भावयंति व्याप्नुवन्ति सामाजिकानां मनः इति ते धृत्यादय: त्रयस्त्रिंशत् चित्तवृत्तिविशेषाः, उक्तं च काव्यानुशासनवृत्तौ-" स्थायिरूपचित्तवृत्तिसूत्रस्यूता एवामी स्वात्मानमुदयास्तमयवैचित्र्यशतसहस्रधर्माणं प्रतिलभमानाः स्थायिनं विचित्रयंत: प्रतिभासंते।" इति, " एते च स्थित्युदयप्रशमसधिशबलत्वधर्माणः ।" इति च, तैः संपादितः सम्यक् निर्वर्तितः, वर्तते इति शेषः । तथा चोक्तं भरतेन-“ रसा भावास्त्वभिनया धर्मी वृत्तिप्रवृत्तयः । सिद्धिः स्वरास्तथाऽऽतोद्यं गानं रंगस्य संग्रहः॥" (६।१०) इति । अत्रेदं प्रतिभाति-यत् नाट्यप्रयोगः अत्र काव्यपुरुषवत् समासोक्त्या पुरुषत्वेन कल्पितः। तथाहि-तत्पक्षे पुरुषः जीवात्माऽपि सप्ताश्रयः ससानां रसादिधातूनां स्थूलदेहद्वारा आश्रयः, तथा च " रसो रुधिरमासे च मेदो मजाऽस्थिरेतसी । धातवः सप्तधैते स्युः स्थूलदेहसमाश्रयाः ॥ " इति वेदांतसिद्धांतादर्श । तथा " कोशा: पंच समाख्याताश्छादकत्वान्निजात्मनः । अन्नं प्राणो मनो बुद्धिरानंदश्चेति तन्मयाः ॥” इति अन्नमयादिपंचकोशविशिष्टः मनःसहितानि इन्द्रियाणि षडर्मयः वा आत्मानः यस्य स तथाभूतः षडात्मा । शारीरः शरीरे भवः जीवः । तथा त्रिप्रमाणानि प्रत्यक्षानुमानशब्दात्मकानि परिमाणं प्रमापकं यस्य सः। तथा सत्त्वरजस्तमोगुणेषु यत्र सत्त्वगुणस्य आधिक्यं सः तत्कारणात् ज्येष्ठः उत्तमः गण्यते । तथा त्रिभिः स्थूलसूक्ष्मकारणशरीरैः समस्तैः समष्टयात्मकः विराड्हिरण्यगर्भशारव्य: तैरेव व्यस्तैश्च व्यष्टयात्मकः प्राज्ञतैजसविश्वारव्यः, विनिपाद्य: वेदान्त-शास्त्रैः ( ९४० )। तथा सुकुमारेण भूतदयादिना इति भावः, आविद्धाः युक्ताः क्रियाः जपयागादिकाः यस्य सः । उपरंजकैः रमणीयदर्शनभोगादिभिः रंजितः प्रसन्नतां नीतः । विविधाः कामक्रोधहर्षशोकादिरूपा वृत्तयः चित्तविकाराः यस्य सः। केचित् भावा: पदार्थाः आदेयाः अनुकूलत्वात ग्रहणीयाः, केचित् हेयाः प्रतिकूलत्वात् त्याज्याः, तथा केचन मध्याः औदासीन्येन प्रेक्ष्याः, तादृशैः भावः संपादित: संगमितः । एतादृशः प्रयोगः प्रकर्षेण योग: संसारेण यस्य तादृशः, अयं पुरुषः जीवात्मा ॥ ९४१ ॥ प्रयोगसहकारिषु वाद्यवादकं प्रशंसति गंभीरेति । वादकस्य मुरजादिवाद्यवादकस्य, वादने वैचित्र्यं विस्मयजनक ९४२ परिरक्षित (स्तं. गो २) । विविधमंग (गो २. का)। दर्शयितुं (स्तं)। लयतालः (स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com