________________
३७४
दामोदरगुप्तविरचितं सप्ताश्रयः षडात्मा शारीरस्त्रिाप्रमाणपरिमाणः । सत्त्वाधिक्याज्ज्येष्ठो व्यस्तसमस्तस्त्रिभिर्विनिष्पायः ॥ ९४०॥ स(सु?) कुमाराविद्धक्रिय उपरञ्जकरञ्जितो विविधत्तिः ।
आदेयहेयमध्यभोवैः संपादितः प्रयोगोऽयम् ॥ ९४१ ॥ निरूपयामः ॥ ९३९॥ तदेव नाट्यगुणनिरूपणं सतेत्यादिभिः सप्तभिराह । तत्र सप्तेति युग्मेन दृष्टप्रयोगस्य सामान्यतः प्रशंसा । अयं प्रयोग: नाट्यस्य, यः अत्र दृष्टः सः, सप्ताश्रय:-षड्जादिसप्तस्वराणां तदुक्तं " श्रुतिभ्यः स्युः स्वराः षड्जर्षभगांधारमध्यमाः। पंचमो धैवतश्चाथ निषाद इति सप्त ते ॥” इति (संगीतरत्नाकरे १।२४), तेषां आश्रय: निवासस्थानं, यद्वा मार्गसंगीतयुक्तं तदुक्तं "स्वरा ग्रामास्तथा जातिवर्धमानादिगीतकं । आलापादिक्रियाबद्धं सप्त मार्ग इति स्मृतः ॥” इति । तथा षडात्मा सुस्वरादिप्रधानः, तथा चोक्तं-“ सुस्वरं सरसं चैव सरागं मधुराक्षरम् । सालंकारप्रधानं च षडिधं गीतलक्षणम् ॥” इति । तथा शारीरः प्रयोगस्य गाननत्यप्रधानत्वात् उभयोश्च शरीराधीनत्वात् तन्निवर्त्यत्वात् शारीरः, यद्वा गीतहेतुतया प्रसिद्धेन शारीरेण संपन्नः, शारीरं च-" रागाभिव्यक्तिशक्तत्वमनभ्यासेऽपि यद्धनेः । तच्छारीरमिति प्रोक्तं शरीरेण सहोद्भवात् ॥” इति ( संगीतरत्नाकरे ३।८०)। तथा त्रिप्रमाणपरिमाणः यथोक्तं भरतेन-" लोको वेदस्तथाऽध्यात्म प्रमाणं त्रिविधं स्मृतम् । लोकाध्यात्मपदार्थेषु प्रायो नाट्यं व्यवस्थितम् ।” (२५।१२३ ) इति । तथा सत्त्वाधिक्यात् ज्येष्ठः-वाद्यप्रयोगे च सत्वाधिक्यात् , सत्त्वं च " लयतालवर्णपदयतिगीत्यक्षरवादकं भवेत् सत्त्वम् । " इत्युक्तं तस्य प्राधान्यात्, ज्येष्ठः उत्तमः । तथा त्रिभिः व्यस्तसमस्तैः त्रयाणां समा-स्रोतोवहा-गोपुच्छा-इति नामभिः ख्यातानां लयत्रयाणां आसारप्रसारविधिभिः विनिष्पाद्य: संपाद्यः ॥ ९४० ॥ अपि च, स(सु?)कुमाराविद्धक्रियः सुकुमारं यथा स्यात्तथा नाम कोमलतया आविद्धाः ओतप्रोताः गानवाद्यनृत्याभिनयादिक्रिया: यत्र, अर्थात् अनुद्धतः। तथा उपरंजकरंजितः गमकालप्त्यादियोगैः संयुक्तः। तथा विविधा वृत्तयो यत्र तादृशः, तदुक्तं-"नाटके वृत्तयः प्रोक्ताश्चतस्रो नाट्यवेदिभिः । भारती कैशिकी चैव सात्वत्यारभटी तथा ॥” इति; तथा " भारती शब्दवृत्तिः स्याद्रसे रौद्रे च युज्यते । शंगारे कैशिकी, वीरे सात्वत्यारभटी पुनः ॥” इति । तथा आदेयहेयमभ्यः भाव:-आदौ आदेयाः पश्चात्
___ ९४० शारीरनितोऽप्रमाणपरिमाणः (स्तं)। सत्त्वाधिक्यो ज्येष्ठो (स्तं) ९४१ विविध नृत्यः (स्त)। "हेयमत्यैर्भावैः (गो. का) हेयमये (गो २.)। संपादितप्रयोगोऽयम् (स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com