________________
३६४
दामोदरगुप्तविरचितं
' नयनानन्दमखण्डितमण्डलमभिरामममृतरश्मिमिव । सायन्तन आस्थाने क्षितिपतयः सन्त्युदयनं द्रष्टुम् ' ॥ ९२१ ॥
66
1
वैतालिकपाठः नयनेति । सायंतने सायंकालीने समये सायंकाले, “ सायं चिरं० " ( पा. ४ | ३ | ३३ ) इत्यादिना ट्युप्रत्ययः तुडागमश्च । अमृतरश्मि अमृतवत् तृतिदायकाः रश्मयः किरणा: यस्य सः चंद्र:, मध्यमपदलोपी समास: लुप्तोपमा च, यद्वा नास्ति मृतं मरणं यस्मात्तदमृतं तदेव रश्मयो यस्य सः, तं इव, उदयनं त्वां त्वां इति वक्तव्ये उदयनं इति बहुमानेन ताटस्थ्येन उक्तिः, श्लिष्टविशेषणैः औपम्यं समर्थयति नयनेत्यादिभिः । नयने आनंदयति इति नयनानंद: तं नेत्रानंदजनकं, चंद्रपक्षे सौम्य - शीतलत्वशुभ्रत्वादिगुणैः, राजपक्षे प्रजापरिपालकत्वात्: अखण्डितमण्डलं अखण्डितं संपूर्ण शुक्लचतुर्दशीतिथित्वात् मंडलं बिम्बं यस्य तं; राजपक्षे - मंडलशब्देन प्रकृतिमंडलं लक्षितं, न तु द्वादशराजकादिकं, प्रकृतिमंडले तु - " पुरोधाश्च प्रतिनिधिः प्रधानः सचिवस्तथा । मंत्री च प्राडिवाकश्च पंडितश्च सुमंत्रक: । अमात्यो दूत इत्येता राज्ञ: प्रकृतयो दश ॥ " ( शुक्रनीतौ २/६९-७० ) इति तदात्मकं मंडलं संपूर्ण यस्य तं; कामंदकीयनीतिसारस्य उपाध्यायनिरपेक्षाख्यायां टीकायां तु - " सप्तप्रकृतिकं राज्यं मंडलमित्यभिधीयते । ताश्च सप्तापि प्रकृतयः स्वस्वगुणसंपदुपेता यदा भवंति तदा संपूर्ण मण्डलमुच्यते ॥” इति, ताः प्रकृतयश्च " स्वाम्यमात्यश्च राष्ट्रं च दुर्ग कोशो बलं सुहृत् । परस्परोपकारीदं सप्तांगं राज्यमुच्यते ॥ " ( ४१ ) इति कामंदकीये । अभिरामं सुंदरं, इदं उभयसाधारणं; तथा च कामंदकीय नीतिसारे- “ रोचते सर्वभूतेभ्यः शशीवाखंडमंडल: । संपूर्णमंडलस्तस्माद्विजिगीषुः सदा भवेत् ॥ " ( ८12) इति । द्रष्टुं तस्य दर्शनं कर्तुं अर्थात् प्रणामादिभिः सत्कर्तु तथा च सायंकाले पूर्ण - चंद्रोदयः सहर्ष लोकैः आनन्दो भवतीति दृश्यते इति, तथा प्रातः सायं च स्वामी भृत्यादिभिः प्रणामादिभिः सेव्य इति शिष्टाचारः प्रायः राजकुलेषु इति, क्षितिपतयः राजानः, उदयनस्य चक्रवर्तित्वात् तेऽपि; आस्थाने " आस्थानं नृपतेः सभा " इति हलायुधः, लक्षणया सभामंडपे; संति मिलिता वर्तन्ते ॥ अनया प्रगीतिकया वैतालिकेन संध्याकालः समुपस्थितः इति, दर्शनसमुत्सुकानां राज्ञां तोषाय तेन शीघ्रं अपगंतव्यं इति च सूचितम् ॥ अत्र श्लेषानुविद्धः उपमालंकारः । अपि च अत्र चंद्रमिव उदयनं उदयनमिव च चंद्रं द्रष्टुं इति परिस्फूर्तेः उभयोः उपमेयत्वे उपमानत्वे च उपमेयोपमाध्वनिः । तथा उदयनं इति पदं चंद्रेऽपि योजयितुं शक्यं, तत्र उत् ऊर्ध्व
९२१ यस्तस्थुरुद (प. स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com