________________
३५८
दामोदरगुप्तविरचितं इति दत्त्वा सन्देशं प्रकृतिवयःकालसमुचितं भ्रान्त्वा ।
ते मदमदनाविष्टे बभूवतुर्जवनिकान्तरिते ॥ ९०९॥ स्वव्याज विशदयति प्रियेति । ] रतिः प्रीतिः मदनप्रिया च । [ तत्र कामदेवपूजासमये, भावेन चित्तवृत्त्या, अत एव परमार्थेन इति भावः, भवान् देवः प्रियपतिः, एव इत्यनेन अन्ययोगव्यवच्छेदः सूचितः, पूज्य: अर्चनीयः, भविष्यति । तर्हि कामदेवपूजनस्य का गतिः इत्याह लोकेति । लोकस्थित्या लौकिकाचारेण, तु इति तुना पूर्ववैलक्षण्यं उक्तं, कुसुमशरपाणिः कुसुमानि एव शराः ते पाणौ हस्ते यस्य स: कामदेवः, पूज्यो भविष्यति । प्रत्यक्षे बाह्ये वा मदनपूजा, मानसे अंतः वा प्रियपूजनं, मानसपूजा च परमार्थः इति, इति देव्याः अभिप्रायः । तादृशं पूजनं च उभयोः परमसाम्ये सिध्यति इति तत् श्लिष्टविशेषणैः प्रकटीकरोति प्रियेत्यादिभिः । तत्र राजपक्षे-प्रियः रतेः सुरतादेः भोगः सेवनं यस्य सः, तथा रूपातिशयेन स्त्रियः मदयति हर्षयति इति मदनः, दयित: प्रियः सुहृत्त्वात् वसंतः तन्नामा विदूषकः यस्य सः दयितवसंतः, जनस्य लोकानां मनसि चित्ते वसन् दत्तपदः प्रजारक्षणरंजनवात्सल्यादिगुणगणै: लब्धवर्णत्वात् तैः सततं संस्मर्यमाणः इत्यर्थः । कामदेवपक्षे तु–प्रियः इष्टः रतेः तन्नाम्न्याः स्वपत्न्याः भोग: विलासादिः यस्य सः, तथा जनानां मनांसि स्वप्रभावेण मदयति इति मदनः यथार्थनामा, तथा दयित: प्रियः सुहृत् वसंतः तदाख्यः कुसुमलांछन: काल: मधुमाधवमासात्मकः ऋतुः यस्य सः, ऋतोः तस्य कामिना उद्दीपनाय प्रभूतसामग्रीवत्त्वात् तेन मदनस्य परमसाहाय्यापादकत्वात् तस्य तथात्वं, तथा चोक्तं-" क नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः । ” (कुमार० ४२४) इति, (मधुः वसंतः।) जनस्य लोकानां स्त्रीपुरुषात्मकानां, जातावेकवचनं, मनसि वसन् तत्र कृतवसतिः, अत एव 'मनसिशयः' इति तस्यापरं नाम, तथा च हलायुधः-"दर्पक: शूर्पकारातिरनंगो विषमायुधः । आत्मभूर्मनसिशयः पुष्पधन्वा मनोभवः ॥” (११३३ ) इति । इयं रत्नावल्याः प्रथमाङ्कविष्कंभके–'विश्रान्तविग्रहकथो रतिमाञ्जनस्य चित्ते वसन् प्रियवसंतक एव साक्षात् । पर्युत्सुको निजमहोत्सवदर्शनाय वत्सेश्वरः कुसुमचाप इवाभ्युपैति ॥” (११८) इति यौगंधरायणोक्ते: छायारूपा ॥ ९०८ ॥ इति पूर्वोक्तप्रकारेण, देव्याः संदेशं निवेद्य, मदेन प्रकृतिजेन गर्वेण आनंदसंमोहसंभेदेन वा, मदनेन यौवनवसंतादिजनितेन रतिभावेन, आविष्टे आक्रान्ते, ते चेट्यौ, प्रकृतिः स्वभावः नर्महास्याद्यात्मकः, वयः प्रकृते यौवनं, काल: वसंतर्तुः तत्रापि मदनमहोत्सवः, तेषां समुचितं यथा स्या
९०९ वयःसमुचितं (प. स्तं)। तुर्यव (प. स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com