________________
कुट्टनीमतम् ।
1
1
मकरध्वजस्य पूजां त्वत्पादसरोजसन्निधौ कर्तुम् । पृथिवीमण्डलमण्डन समीहते मे मनोवृत्तिः ॥ ९०७ ॥ प्रियरतिभोगो मदनो दयितवसन्तो जनस्य मनसि वसन् । भावेन भवान् पूज्यो, लोकस्थित्या नु कुसुमशरपाणिः ॥ ९०८ ॥ उक्तं इति ज्ञापयितुं परस्परं दृष्ट्वा । दुष्टं उक्तं निषेधतः नहिनहीति, दाढर्याय द्विरुक्तिः, 'आदिशति' इति पदं चिरन्तनतथाभ्यासात् वदनात् निर्गतं, न तु विवक्षितं इत्यभिप्रायः । संदेशं संदधतः विज्ञापयतीति । देव, देवी- विज्ञापयति प्रार्थयते, विनयेन नम्रतया, प्रणम्य प्रकर्षेण शिरोनतिपूर्वकं हस्तसंयोजनात्मकं नमनं कृत्वा ॥ ९०६ ॥ विज्ञापनामनुवदतः मकरेति । मकरध्वजः कामदेवः, तस्य पूजा, तथा च भविष्यपुराणे - " चैत्रशुक्लत्रयोदश्यां मदनं दमनात्मकम् । कृत्वा संपूज्य विधिद्वीजयेाजनेन तु ॥ तत्र संधुक्षितः कामः पुत्रपौत्रविवर्धनः ॥ कामदेवत्रयोदश्यां पूजनीयो यथाविधि । रतिप्रीतिसमायुक्तो ह्यशोकमणिभूषितः ॥” इति । ( संधुक्षितः संदीपित: । ) अपि च वसंतमधिकृत्य - " मनोऽधिकं चात्र विलासलास्ये प्रखासु दोलासु च सुंदरीणाम् । गीते च गौरीचरितावतंसे, पूजाप्रपञ्चे च मनोभवस्य ॥ यो माधवीमुकुलदृष्टिषु वेणिबंधो यः कोकिलाकलरुतेः कथने च लाभ: । पूजाविधिर्दमनकेन च यः स्मरस्य, तस्मिन्मधुः स भगवान्गुरुरंगनानाम् || ” ( १।१८ ) इति का. व्यमीमांसायाम् । ( दमनकः गंधोत्कटः ' डमरो' इति ' दौंना ' इति वा भाषायां प्रसिद्धः । ) क्वचित् कुमारीभिः अपि मदनपूजा सुरूपं पतिं प्राप्तुं क्रियते, यथोक्तं विद्धशालभंजिकायां ( ३ ) विचक्षणया - " सखि मृगांकावलि, इह वासगृहे मकरध्वजोऽवतरति । तं च दृष्ट्वा कण्ठात्कृष्टेन हारकुसुमदाम्ना त्वया - ऽचितव्यो, येन ते तादृशः कान्तो भवतीति ॥” इति । तां त्वत्पादसरोजसन्निधौ महाराजसमक्षमेव इत्यर्थः, कर्तुं संपादयितुं, हे पृथ्वीमंडलमंडन धराभूषण, मंडनेतिपदौचित्येन स्वकर्तृकपूजायाः सकलवसुधालंकारभूतस्य संनिधानेन कोऽपि शोभातिशयो भविष्यतीति किमु वाच्यं इति सूचितम् । मे देव्याः वासवदत्तायाः, मनोवृत्ति: मनसः भावविशेषः, समीहते स्पृहयति ॥ तथाहि रत्नावल्यां-" उभे( उपसृत्य ) जयतु जयतु भर्ता । भर्तः, देवी आशापयति- ( इत्यर्धोक्ते लजां नाटयन्त्यौ ) नहिनहि, विज्ञापयति - एवं देवी विज्ञापयति, अद्य खलु मया मकरंदोद्यानं गत्वा रक्ताशोकपादपतलसंस्थापितस्य भगवतः कुसुमायुधस्य पूजा निर्वर्तितव्या, तत्र आर्यपुत्रेण संनिहितेन भवितव्यम् ॥” इति ॥ ९०७ ॥ स्वप्रार्थनां स्वीकारयितुं चाटुगर्भ
९०७ समीहते मम (प. स्तं ) ९०८ [ का . पाठः अतीवाशुद्धः ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३५७
www.umaragyanbhandar.com