________________
कुट्टनीमतम् ।
चहति स्म यं नितम्बं कथमपि कृच्छ्रेण मन्दसंचारा । कलयति तं तूललघु, जयति मनोजन्मनो महिमा ॥ ९०३ ॥ उदयनसमनुज्ञातो नर्नर्ति वसन्तकोऽपि मुदितात्मा । हास्यत्रपाभिरामं चर्चरिकार्थेन तन्मध्ये ॥ ९०४ ॥
३५५
वाऽपि अर्था संगतिः स्पष्टैव ॥ ९०२ ॥ मूलादधिकत्वेन नितम्बं प्रकृत्य किमपि विस्मयजनकं वर्णयति वहतीति । या मंदसंचारा करेणुवत् मन्थरगामिनी, नितंबभारादेव इति भाव:, तथाहि शाकुंतले - " यातं यच्च नितंबयोर्गुरुतया मन्दं विलासादिव । " (२/२) इति, कथमपि येन केन प्रकारेण, कृच्छ्रेण कष्टेन, नितंबं नितान्तं अत्यन्तं ताम्यते मर्दनताडनाद्यैः खिद्यते तदर्थ वा इष्यते कामुकैः सः नितंत्रः श्रोणिबिंबं तं, वहति स्म उवाह, स्मयोगे भूतार्थे लिट् “ 'लट् स्मे " ( पा. ३ |२| ११८ ) इति, नितंबस्य गुरुत्वं पृथुत्वं च प्रशस्तं, तदुक्तं - " नितंबबिंबो नारीणामुन्नतो मांसल : पृथुः । महाभोगाय संप्रोक्तस्तदन्योऽशर्मणे मतः ॥ " इति स्कान्दे काशीखंडे, तादृशं तं अस्मिन् नर्तने, सा, तूललघुं तूलं कार्पासः तद्वत् लघुं तुच्छं भाररहितं, कलयति गणयति मनुते, नृत्ये तस्याः पादन्यासानां लाघवं दृष्ट्वा इयं साश्चर्या स्वभावोक्तिः । एनं विरोधं अर्थातरन्यासालंकारेण समाधत्ते जयतीति । मनोजन्मनः संकल्पप्रभवस्य कामदेवस्य, महिमा ऐश्वर्य, जयति सर्वोत्कर्षेण वर्तते, यः गुरुमपि लघु, लघुमपि गुरुं, अधरखंडना - दिपीडाजनकं अपि आनंदकरं, चंद्रादिकं आह्लादकं अपि संतापदं अनुभावयन् वैपरीत्यप्रतीतिकृत् वर्तते । दशावताराः सन्तीतिवत् जयतीति लट्प्रयोगेण कालत्रयेऽपि स महिमा अबाध्यः इति सूचितम् ॥ ९०३ ॥ राजोक्त्यंते प्रवृत्तमाह उदयनेति । उदयनेन राज्ञा, समनुज्ञातः ' एवं क्रियतां ' इत्यनुमोदितः, वसंतकः तन्नामा विदूषकः, अपि, मुदितात्मा नर्तनाय राज्ञः अनुज्ञया मुदित: हर्षितः आत्मा अन्तःकरणं यस्य सः, तन्मध्ये तयोः चेट्योः अन्तरे स्थित्वा, चर्चरिकार्धेन चर्चर्याख्यगीतविशेषस्य अर्ध खण्डं गायन् इत्यर्थः, चर्चरी च व्याख्याता पूर्व ( ८८६ आ. टी.), नर्नर्ति वारंवारं नृत्यति, क्रियासमभिहारे नृत्यतेः यङ्, " यङोऽचि च । " ( पा. २ |४ | १४ ) इति तस्य लुक्, ततो लडादौ रूपम् । नर्तनक्रियां विशिनष्टि हास्येति । द्विपद्यादिगीतिविशेषाणां अज्ञानेन परनिष्ठं हास्यं, तजन्या च स्वनिष्ठा त्रपा लजा, ताभ्यां अभिरामं मनोहरं यथा स्यात्तथा
९०३ या नितम्बं (गो) यन्नितम्बं • • • रः ( प ) । तन्नूनमयं ( गो . का ) [ का. पूर्वार्धमतीवाशुद्धम् ] ९०४ प्रणनर्त ( गो ) । हास्यत्रपा ( गो ) हास्यत्रया ( प. स्तं ) | चर्चरिकार्धेन ( गो २. का. ) चर्चरितालेन ( गो. प. स्तं )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com