________________
३९४
दामोदरगुप्तविरचितं स्तनभारावनतस्य प्रतनोमध्यस्य नास्ति तेऽपेक्षा।
इत्थमिव पादलग्नौ क्रीडन्त्या नूपुरौ रसतः॥९०२॥ ऽनुसंधेयः ॥ ९०१ ॥ तयोः नर्तनजान् नूपुरस्वनान् उत्प्रेक्षते स्तनेति । क्रीडत्याः इति एकवचनं द्वयोरप्युपलक्षणम् । नूपुरौ पादांगदौ मजीरौ 'पैंजण' इति ' झांझर' इति च भाषायां ख्याते पादभूषणे, पादलग्नौ पादस्थौ सन्तो, इत्थं इति पूर्वार्धोक्तप्रकारेण, रसतः शिञ्जाते स्वरवेण कथयतः इत्यर्थः, इव उत्प्रेक्षायाम् । किं कथयत इत्याह स्तनेति । इदं नूपुरयोः मध्यं प्रति वचनम् । स्तनयोः कुचयोः, भारेण, स्तन्यते शब्द्यते स्तूयते पीनत्वेन परिणाहवत्त्वादिना वेति, यद्वा स्तनयति कथयति वक्षःशोमां इति स्तनशब्देन तयोः पीनत्वं परिणाहवत्त्वं वा, भारशब्देन प्रौढिः गुरुत्वं वा व्यञ्जितं, अवनतस्य निम्नीभूतस्य, अपि च प्रतनोः कृशस्य, अनेन सुतरां भारासहत्वं सूचितं, एवं सतः मध्यस्य अवलग्नस्य कटिप्रदेशस्य, ते तव, तव वृत्तेः इति भावः, अपेक्षा आकांक्षा, नास्ति, महोत्सवयुद्धादिषु निर्बलानां अवस्थानस्य अयोग्यत्वात् ॥ अत्र संततभाराक्रान्तः तत्पीडया वलितः कृशश्च भवति, तादृशं च अन्यः पादयोः पतित्वा भारत्यागं प्रार्थयते इति समासोक्तिः ॥ अत्र मुद्रितस्य रत्नावलीग्रंथस्य 'सस्तः । इत्यादिश्लोकस्य (१११६) "क्षीवाया नूपुरौ च द्विगुणतरमिमौ कंदत: पादलग्नौ । क्रीडन्त्याः पीडयेव स्तनभरविनमन्मध्यभंगानपेक्षम् ॥ ॥ इति द्वितीयचतुर्थचरणौ अनुसंधेयौ ॥-अत्र इदं अवगंतव्यं यत् प्रकृतार्याचतुष्टयक्रमानुरोधेन रत्नावलीप्राचीनपुस्तकेषु " व्यस्त: कंपानुरोधात् " इत्यनेन प्रथमपादेन, " सस्तः स्रग्दामशोभां" इत्यनेन द्वितीयपादेन, "क्षीवाया नूपुरौ च " इत्यनेन तृतीयपादेन, “क्रीडंत्याः पीडयेव " इत्यनेन चतुर्थपादेन, तत्रापि, एतदार्थानुरोधात् " मध्यभंगानपेक्षाम् ॥ इति पाठेन च भवितुं युक्तमिति । एवं च मूले रत्नावल्यां उत्तरार्धस्य-'क्रीडन्त्याः क्षीवायाः इमौ पादलग्नौ नूपुरौ च पीडया इव स्तनभरविनमन्मध्यभंगानपेक्षा द्विगुणतरं क्रंदतः' इत्यन्वयः, क्रीडन्त्याः नृत्यंत्याः इति अन्यपादयोः संबध्यते, क्षीवाया: मत्तायाः, इमौ पादलग्नौ नूपरौ च, पीडया इव कृपया इव, “पीडाऽवमर्दकृपयोः सरलद्रुशिरोध्वजे । ” इति विश्वलोचने, मध्यभंगो न भवेत् इति हेतोः, स्तनभरविनमन्मध्यस्य भंगस्य त्रुटे: नाशस्य वा अनपेक्षां अनावश्यकतां, द्विगुणतरं प्रभूततरं अतिशयेन केंदतः, इति चार्थः । यथास्थितमुद्रितपाठे तु-हारः स्तनभरविनमन्मध्यभंगानपेक्षं उर: हंति इत्येव अन्वये स्तनेत्यादेः विशेषणत्वे क्रियाविशेषणत्वे Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com