________________
३५२
दामोदरगुप्तविरचितं
उद्वलितनयनवृत्तिः कौतुकहृतमानसो नराधिपतिः । निजगाद 'निर्भरमहो क्रीडितमनयोर्विलासिन्योः || ८९८ ॥ करपीडनोपमर्दव्यतिकरसमये कदर्थ्यमानोऽपि । स्तनमण्डले स्थितोऽहं त्वं पुनराकृष्य कुत्रचित्क्षिप्तः ।। ८९९ ।।
विदधाने कुर्वन्त्यौ, प्रविशतः इति पूर्वार्यास्थपदेन अन्वयः । अनेन वीरा दृष्टिः सूचिता, तलक्षणं च भरते ( ८|४९ ) - " क्रूरा रूक्षारुणोद्वृत्तनिष्टब्धपुरवारका । उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसाश्रया ॥ " इति ॥ अत्र अभिनेतव्यतया उक्तौ सरोजशरौ तु रत्नावल्यां “ इह प्रथमं मधुमासो जनस्य हृदयानि करोति मृदुलानि । पश्चाद्विध्यति कामो लब्धप्रसरैः कुसुमबाणैः || ” ( १ । १५ ) इति मदनिकागीते कुसुमत्राणै: इति पदस्य अभिनये लब्धपदौ प्रतीयेते ॥ ८९७ ॥ ततः, उद्वलितनयनवृत्तिः वसंतक्रीडादर्शन व्यापारात् अपनीतचक्षुः, तयोः नृत्यस्य दर्शनकुतूहलेन विस्मृतान्यविषयः, नराधिपतिः राजा उदयनः । अहो इति आश्चर्ये, अनयोः पुरोवर्तमानयो: विलासिन्यो: - विलसति क्रीडति तच्छीला विलासिनी " सुप्यजातौ णिनिस्ताच्छील्ये । ” ( पा. ३।२।७८) इति णिनिः, विलासश्च नेत्रादिव्यापाराणां विशेषेण लसनं यत् सः, तद्वत्योः, निर्भरं अतिमात्रं, क्रीडितं क्रीडा नृत्यरूपा, भावे क्तः । तथा च रत्नावल्यां राजोक्तिः–“ अहो मधुरोऽयमासां निर्भर: क्रीडारसः । " इत्यादिका ॥ ८९८ ॥ रत्नावलीस्थतद्वर्णन श्लोके "व्यस्त: कंपानुबंधादनवरतमुरो हन्ति हारोऽयमस्या: । ” ( १।१६ ) इति तृतीयपादमाश्रित्य नृत्यंत्योः उच्छलता हारेण कंचुकिकायाः हननं उत्प्रेक्षते करेति युग्मेन । हारः वारवाणं (कंचुकं ) वदति - स्तन - मंडले कुचाभोगे, मंडलशब्दशक्त्या च स्तन एव देशः तत्र, कामुकस्य कराभ्यां हस्ताभ्यां यत् स्तनयोः पीडनं उपमर्दः च, तयोः व्यतिकरस्य व्यतिषंगस्य समये काले, करेण राजग्राह्यभागेन च यौ प्रजानां पीडनोपमर्दों ततः यः व्यतिकरसमयः व्यसनप्रसंगः, “ भवेद्वयतिकरः पुंसि व्यसनव्यतिषं गयोः । " इति विश्वलोचनः; ततः कदर्थ्यमानोऽपि पीडां प्राप्नुवन् अपि, अहं हारः मुक्तावली तत्पीडां सहमानोऽपि स्थितः न तु प्राकृतजनवत् तत्संगं त्यक्तवान् अपि तु वीर इव सन्मित्रं इव वा दृढतया स्थितः, त्वं कंचुकः, पुनः तु भेदे, आकृष्य उत्तार्य, अनुस्वानशक्त्या बलात् गृहीत्वा च, कुत्रचित् यस्मिन्कस्मिंश्चित्स्थले, क्षिप्तः दूरं न्यस्तः । यथा कश्चित् सुहृत् राजकरेण
८९८ तद्बलित ( प. स्तं ) चलित ( का ) [ न्यूनमात्रः पाठः ] ८९९ समकदर्थ्य ( का ) । करमण्डले ( प ) [ अनुचितः पाठः ] । कुत्र विक्षिप्त: ( १ ) [ अक्षरभ्रमात् पाठः ] ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com