________________
३५०
दामोदरगुप्तविरचितं
,
तुल्यव्यापारगिरां ललनानां देवनप्रसक्तानाम् । आर्यानार्यावगमं वदनावृतिजालिका कुरुते ॥। ८९५ ॥
जलप्रवाहरोधः, तस्मिन् भग्ने, वधूजने निर्लज्जीभूते सति इत्यर्थः, कुलवधूनां सत्कुलजानां साध्वीनां अपि, वदनात् मुखात्, अत्र तडागाख्योपमानस्य शब्दानुपात्तत्त्व एकदेशविवर्ति रूपकं; अश्लीलोक्तिः -श्रीरस्याः अस्तीति श्रीला, “ सिध्मादिभ्यश्च (पा. ५ | २ | ९७ ) इति श्रीशब्दात् लच्, श्रीमती इत्यर्थः, न श्रीला अश्रीला इति नञ्तत्पुरुषः; " पृषोदरादीनि यथोपदिष्टम् | ” ( पा. ६ | ३ | १०९ ) इति श्रीशब्दे रेफस्य लकारः; एवं अश्लीला श्रीरहिता असभ्या व्रीडादिसंपादिका, उक्तिः अश्लीलोक्तिः, ता एव जलौघः नीरप्रवाहः सः, निर्यात: निर्गतः, केन, प्रसभं बलात्कारेण वार्यते प्रतिबध्यते, काक्वा न केनापि निरोद्धुं शक्य इति भावः । तथाहि अस्मिन् महोत्सवे अश्लीलोच्चारणं न दोष:, यथोक्तं - " दूषणमपि प्रयुक्तं प्रत्युत कुंत्रापि भूषणं भवति 1 ननु शृणुत होलिकायामवाच्यमप्युच्यते श्रेयः ॥ " ( ११ ) इति होलामहोत्सवभाणे; धर्मशास्त्रमपि - " निर्लज्जा मानरहिता गतेर्ष्या गतसाध्वसाः । क्रीडेयुः सकला लोका वसंतस्योत्सवं प्रति ॥ " इत्यादि; स्कान्दे च–“ चैत्रे मासि चतुर्दश्यां मदनस्य महोत्सवः । जुगुप्सितोक्तिभिस्तत्र गीतवाद्यादिभिर्नृणाम् । भगवांस्तुष्यते कामः” इति । तादृशोक्तिप्रकारादि होलामहोत्सवभाणे द्रष्टव्यम् ॥ ८९४ || देवने पाशके 'पासा' इति भाषायां, तस्मिन् अक्षक्रीडायां इति यावत्, प्रसक्तानां निरतानां, ललनानां विलासवतीनां स्त्रीणां, कीदृशीनाम् ? तुल्याः व्यापाराः चेष्टाः गिरः वचनानि च यासां तासां, आर्यानार्यावगमं इमाः आर्याः कुलवध्वः इमाश्च अनार्याः आर्यचरितरहिताः वेश्या: तासां अवगमं बोधं भेदज्ञानं इत्यर्थः, वदनस्य मुखस्य ] आवृतिजालिका निरंगी [ तिरस्करिणी ' बुरखा' इति भाषायां सा कुरुते । सर्वासां ललनानां चेष्टानां उक्तीनां च समानतया निर्लज्जत्वेन तदार्यत्वादिगमकाभावेऽपि मुखपट भावाभावाभ्यां तद्विवेको जायते इति भाव: । यद्यपि द्यूतं " महतोऽपि क्षणान्नाशो धनस्य हीविमुक्तता । निस्सत्यता निष्ठुरता क्रोधो वाक्छखंडनम् || ( १५/४४ ) प्रतिक्षणं क्रोधहर्षो संतापश्च प्रतिक्षणम् । प्रतिक्षणं च संक्लेश: साक्षिप्रश्नः प्रतिक्षणम् || ” ( १५।४७ ) ( कामन्दकीयनीतिसारे ) इत्यादिभि: निंदितं, नलपांडवरुक्मिदन्तवक्त्रादीनां दृष्टान्तैश्च प्रतिषिद्धमपि, तथापि, दीपोत्सवाद्युत्सवविधिषु " द्यूतक्रीडां ततः कुर्याद्राह्मणप्रमुखो जनः |”
८९५ मदना..पिका ( का ) [ अपार्थकः पाठः ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com