SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम्। क्रीडन्त्या श्रमरहितं शृङ्गकसलिलेन ताडितस्तरुणः । सीमन्तिन्या गणयति हृष्टात्मा सुभगमात्मानम् ॥ ८९३ ॥ भने लज्जासेतौ पर्वावसरेण कुलवधूवदनात् । अश्लीलोक्तिजलौघो निर्यातः केन वार्यते प्रसभम् ॥ ८९४ ॥ तथाहि अस्मिन् महोत्सवे सर्वैः पटवासकौसुंभजलादीनां प्रक्षेपविलेपनादि निर्लजं अगणितपरापरभेदं च क्रियते, तेन स्वाभिलषितेन क्रीडन् पुमान् स्त्री वा परैः न दूष्यते। 'समाश्लेषात् ' इति पाठे हेतौ पञ्चमी । स्वाधीनेत्यादिविशेषणस्य साभिप्रायत्वात् परिकरालंकारः ॥ ८९२ ॥ श्रमरहितं श्रम: दीर्घश्वासस्वेदादिसूच्यः आयासप्रभवः खेदः तेन रहितं शून्यं यथा स्यात् तथा क्रीडत्या अश्रांतं क्रीडां कुर्वत्या इत्यर्थः, सीमन्तिन्या सीमंतः केशेषु वर्त्म 'सेंथी' इति भाषायां प्रसिद्धः सः प्रशस्त: यस्याः सा सीमंतिनी, (वृद्धायाः सीमंतस्य केशहीनत्वेन अप्रशस्तत्वात्, विधवायाश्च सीमंतरचना निषिद्धेति ताभ्यां भिन्नया, ) तया तरुण्या, शंगकजलेन शंगकं 'पीचकारी' इति भाषायां प्रसिद्धं जलोत्क्षेपणयंत्रं क्रीडाम्बुयंत्रं तस्मात् विमुक्तेन जलेन कुंकुममिश्रेण इति भावः, ताडितः प्रहृतः, तरुणः युवा, हृष्टः आत्मा अंत:करणं यस्य तादृशः सन् , आत्मानं स्वं, सुभगं तरुणीवल्लभत्वरूपैश्वर्यशालिनं, गणयति मनुते । तदुक्तं-" पलाशकुसुमोद्भूतशुभवारिप्रसेननम् । विधीयते मिथो लोके वसंतप्रीतये ध्रुवम् " इति । रत्नावल्यां तु विदूषकोक्तिषु-" मधुमत्तकामिनीजनस्वयंग्राहगृहीतशंगकजलप्रहारनृत्यनागरजनजनितकौतूहलस्य 'मदनमहोत्सवस्य " इति, “ एतदपि सुविदग्धजनजलभरितशृंगकजलप्रहारमुक्तसीत्कारमनोहरं वारविलासिनीजनविलसितं" इति च ॥ अत्र ताडितोऽपि हृष्टात्मा भवति इति विरोधः, ताडनेऽपि तत्कार्यरोदनाद्यनुत्पत्तौ विशेषोक्तिः, ताडनस्य दोषत्वेऽपि स्वेष्टत्वेन गुणत्वकल्पनात् लेशालंकारः, आत्मानं सुभगं गणयति इति अन्येभ्यः तस्य व्यतिरेकव्यंजनात् व्यतिरेकालंकारो व्यंग्यः, एतेषां च परस्परावलंबनतया संसृष्टिः ॥ अत्र नायिका परकीया प्रौढा, नायकश्च मुदितः ॥ ८९३ ॥ तरुणप्रियां नारीणां अश्लीलोक्तिं काकुविशिष्टेन आक्षेपेण उन्नाटिकं कथयति भने इति । पर्व उत्सवः तस्य अवसरः प्रस्तावः तेन मदनमहोत्सवनिमित्तेन इति भावः, लजा व्रीडा सा एव इच्छाप्रसरनिरोधकत्वात् सेतुः ८९३ 'न्त्याशयरहित (प. स्तं) । गायति (का)। दुष्टात्मा ( प. स्तं) [अक्षरसंभ्रमोत्यः पाठः ] ८९४ अग्लानोक्ति (का)। जनौघे निर्याते:'"प्रसरः (गो), प्रसरन् (का) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy