________________
३४६
दामोदरगुप्तविरचितं
अथ विशति स्म नरेन्द्रः प्रासादगतः समं वयस्येन । अवलोकयन् प्रमोदं प्रमुदितचेताः स्वसौख्यसंपच्या ॥ ८८७ ॥ विस्मयभावाकृष्टः प्रोत्फुल्लविलोचने ततो विसृजन् । नृत्यति पौरजनौघे प्रोवाच 'वयस्य पश्यपश्येति ।। ८८८ ॥
मान'''' इत्याद्या ' कार्यशेषं चिन्तयामि ।' इत्यन्ता यौगंधरायणोक्ति: अनुसंधेया । अत्र च अर्थोपक्षेपकस्य विष्कंभकस्य अन्तः ॥ ८८६ अथ अमात्यनिष्क्रमानन्तरं, विशति स्म प्राविशत्, रंगं इति शेषः, नरेन्द्रः राजा नायकः उदयनः, प्रासादगतः प्रासादस्य भूमिकाविशेषं आरूढः, समं वयस्येन वसंतकनाम्ना विदूषकेन सह । किं कुर्वन्, पौराणां प्रमोदं उत्सवपूर्वकं हर्ष, अवलोकयन् समंततः पश्यन् सन्, कथंभूतः सः, स्वसौख्य संपत्त्या निजसुखसमृद्धया, प्रमुदितचेताः प्रहृष्टान्तःकरणः । तथा च रत्नावल्यां राजोक्तिः–“ राज्यं निर्जितशत्रु, योग्यसचिवे न्यस्तः समस्तो भरः, सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः । प्रद्योतस्य सुता, वसंतसमयस्त्वं चेति, नाम्ना धृतिं कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः || ” ( १९ ) इति । ( अत्र विशिष्टराज्यादिभिः षङ्गिः स्वसुखसंपत्तिरुक्ता । ) ॥ ८८७ ॥ ततः प्रासादारोहणानंतरं, विस्मयाख्यः यः चित्तविस्तरात्मा भावः चित्तविकार:, पूर्व ( ८८५ आ. टी. ) उक्तलक्षण:, तेन आकृष्टः बलात् हृतचित्तः विस्मितः विस्मयस्य स्थायित्वेन अद्भुतरसाविष्टः इति यावत्, नृत्यति मदनमहोत्सवानिमित्तेन हर्षेण नानाविधान् गात्रविक्षेपान् कुर्वति, तदुक्तं - " नृत्तं त्वत्र नरेन्द्राणामभिषेके महोत्सवे । यात्रायां देवयात्रायां विवाहे प्रियसंगमे || नगराणामगाराणां प्रवेशे पुत्रजन्मनि । ब्रह्मणोक्तं प्रयोक्तव्यं मंगल्यं सर्वकर्मसु ॥ " ( ७ /१५-१६ ) इति संगीतरत्नाकरे । पुरे भवः पौरः नागरिकः, पौरश्चासौ जनश्च पौरजनः स्त्रीपुंसमयः तस्य ओघे समूहे, विषयसप्तमी, प्रोत्फुल्लविलोचने विस्मयेन विकसिते नयने, विसृजन् व्यापारयन्, अनेन विस्मिता दृष्टि: उक्ता, तथा च भरतः - ' भृशमुद्वृत्ततारा या नष्टोभयपुटाञ्चिता । समा विकसिता दृष्टिर्विस्मिता, विस्मये स्मृता || ” ( ८| ६० ) इति । प्रोवाच विदूषकं प्रति, किं, वयस्य, यथोक्तं–“ वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विदूषकः । " ( साहि
"6
I
८८७ विस्मयति स्म प्रगाढं समुदित स्वसैन्य- ( का ) [ रत्नावल्यननुसारी पाठ: ] ८८८ पौरजनोsय (स्तं ) । वयस्य पश्येति ( का )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com