________________
दामोदरगुप्तविरचितं
अवश्यकर्तव्यायाः नान्द्या: पूर्वरंगाङ्गत्वं कवेः अभिप्रेतं इति ज्ञेयम् ॥ द्विपदीग्रहणान्तरे-द्विपदी लयविशेषः, लयश्चाग्रिमार्यायां निरूपयिष्यते, तस्य ग्रहणं नेपथ्ये कुशीलवैः निर्वर्तनं न तु सूत्रधारेण इति ज्ञेयं, तस्य अन्तरे मध्ये, द्विपदीलयं गृहीत्वा नटैः गीयमाने गीतिविशेषे इत्यर्थः; अविशत् प्रविशति स्म, सूत्री सूत्रं प्रयोगानुष्ठानं तद्वान् सूत्री सूत्रभृत् सूत्रधारः ॥ तथा च द्विपदिकया सूत्रधारप्रवेशः, यदाह - " शोकविभ्रमयुक्ते तु व्याधिचिन्तासमाश्रिते । श्रुतवार्तादिवैरूप्ये योज्या द्विपदिका बुधैः ॥” इति । ( मालतीमाधवटीकायां जगद्धरेण उदाहृतोऽयं श्लोकः । नाट्यनिर्वर्तनचिंताग्रस्तत्वात् सूत्रधारस्य तथाप्रवेशः । सा द्विपदी च संगीतदामोदरोक्तचत्वारिंशल्लयान्तर्गतः लयविशेष: । नाट्यगाने द्वादश भंगा: षड् उपभंगा : द्विचत्वारिंशच्च लयभेदाः उक्ताः, तत्र द्विपदीनामा प्रथमो लयः, तल्लक्षणादिकं च समुद्धृतं आदिभरतात् भट्टराघवेण अंभिज्ञानशाकुंतलटीकायां–“ विलंबित लया यत्र गुरवो द्विपदी तु सा । शृंगारे करुणे हास्ये योज्या चोत्तममध्यमैः । अवस्थान्तरमासाद्य गातव्या साऽधमैरपि ॥” इति । व्याख्यातं च तेनैव - “ अत्र गुरु : तालरूपी ज्ञेयः, ग्रामरागेण ढ ( ट ? ) काख्येन चास्या बंध इति ज्ञेयम् । " इति । तत्र " द्विपदी करणाख्येन तालेन परिगीयते । ” इति भरतः ॥ एवं च विक्रमोर्वशीये चतुर्थीकगताः 'द्विपदी ' 'जंभलि (ट्टि ? ) का ' C खण्डधारा ' ' खंडकः ' 'खुर (रि) क : ' ' व ंतिका' ' नर्तक:' ( नर्दटकः ) 'चर्चरी ' इत्येताः वस्तुत: लयविशेषा एव, ते च संगीतदामोदरे निरूपिताः, तेषां प्रयोगाश्च पूर्ववत् भिन्नभिन्नाः ॥ - सूत्री तु अत्र स्थापकनामा सूत्रधारोऽभिप्रेतः । तथाहि सूत्रधारो द्विविधः, नांदीसूत्रधारः कथासूत्रधारश्च यः स्थापकसंज्ञितः, उपचारेण च सूत्रधार इत्येव व्यवह्नियते । तत्र प्रथमः कुशीलवैः सह पूर्वरंगं कृत्वा तदंगभूतां नांदी तै: सह एकाकी वा पठति । तन्निष्क्रान्तौ च अपरः प्रविश्य आमुखेत्यपराभिधानप्रस्तावनान्तं भागं निर्वर्तयति ॥ तथा च नाटकेषु " नान्द्यन्ते सूत्रधारः " इति पदयोः नान्दीसूत्रधारपाठ्यायाः नान्द्याः अन्ते समासौ तन्निष्क्रान्तौ स्थापकसूत्रधारःप्रविशति वदति च इति अध्याहारः । एतदेव प्राचीननाटकेषु " नान्द्यन्ते ततः प्रविशति सूत्रधारः" इत्युलेखेन स्पष्टतरमुक्तम् । क्वचित् यत्र नांदी पाठ्येन न निर्वर्त्यते तत्र अयं सूत्रधार : सामाजिक हृदयावर्जनार्थ आशीर्वादात्मकं मंगलं पठति, यथा आश्चर्यचूडामणिनाटके भासनाटकेषु च । तत्र ' नान्द्यन्ते ततः प्रविशति सूत्रधार:' इत्युलेख:, तदनन्तरं च सूत्रधारः यत् आशीर्वादाद्यात्मकं पठति सा न नान्दीसूत्रधारनिर्वृत्ता नान्दी, अपि तु कथासूत्रधारस्यैव आशीर्वादः इति विज्ञेयम् । साहित्यदर्पणकाराः तु प्रकारान्तरेण समर्थयन्ति, तथाहि - " अत एव प्राक्तन पुस्तकेषु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
३४०