SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । इति चतुरदूतिकोदित उपचितसौभाग्यगर्वपूर्णस्य । ऊर्मिसहस्रोल्लसितं भवति मनो ग्राम्यषिङ्गस्य ॥। ८७४ ।। ३३५ सुभग शोभनं भगं भाग्यं यस्य तादृश, त्वयि मार्गनिकटवर्तिनि तद्गृहवीथीसमीपं आगते, त्वद्दर्शनाय द्वारोपान्ते स्थितया तया, अविचिन्तितखेदया अगणितोर्ध्वस्थितिसूर्यातपादिक्लेशया तया, प्रत्यासन्नगृहेषु अपि न केवलं तां पश्यन् मार्गगामी लोक: अपि तु प्रातिवेशिकोऽपि जनः यः तां द्वारस्थितां पश्येत् सोऽपि, प्रसह्य हठात् बलात्, स्मरातुरः कामोद्दीपितः कृतः, तस्याः त्वद्दर्शनलालसं सूर्यकरपरामृष्टतया अधिकं रक्तं वदनं दृष्ट्वा तेऽपि कामबाणविद्धाः अभवन् इति भावार्थः । अनया तस्या: अनुरक्तत्वं सौंदर्य च सूचितम् ॥ ८७३ ॥ मंजर्या: जननी प्रस्तुतं उपसंहरति इतीति । इतिः एवंप्रकारे, चतुरया वाक्क्रियाविदग्धया दूतिकया प्रियसंयोगकारिण्या मिथुनसंघाटिकया, उदिते कथिते सति, तच्छ्रवणेन उपचितः संभृतः यः सौभाग्यस्य स्त्रीवल्लभत्वरूपस्य सुभगत्वस्य गर्व:- " रूपादिना निजोत्कर्षाद्गर्योऽन्यस्यावहेलनम् । ” ( साहित्यसारे ४।१५६ ) तेन पूर्णस्य भृतस्य, ग्राम्यङ्गिस्य ग्रामीणकविटस्य, मनः, ] ऊर्मिणां उत्कलिकानां [ उत्कण्ठानां, यत् सहस्रं लक्षणया बहुतरत्वं तेन उल्लसितं प्रफुल्लं, भवति, यथा चंद्रोदये समुद्र: ऊर्मिसहस्रमाली भवति तथा ॥ -अस्मिन् प्रघइके ग्राम्याणां एव मनोहरणाय पर्याप्तानां पामरीणां क्षुद्रचेष्टादीनां वर्णनम् । उक्तं तु श्रीयोगवासिष्ठे - " न केचन जगद्भावास्तत्त्वज्ञं रञ्जयन्त्यमी । नागरं नागरीकान्तं कुग्रामललना इव || ” इति । ( कुग्रामललनाः कुत्सिताः ' भ्रूविलासाद्यनभिज्ञा: ' अत: मूढाः ग्राम्ययोषितः । ग्राम्यजनशृंगारस्य रसत्वादिकमधिकृत्य मतभेदः पूर्व ( ६२७ आ. टी.) उक्तः । अत्र तादृश: शृंगारः केवलं ग्राम्यजनप्रियः नागरिकाणां तु उपहास्य इति वर्णितम् । " भिन्नरुचिर्हि लोक: " ( रघु० ६।३० ) इति न्यायेन केषांचित् तु ग्राम्यस्त्रीणां मुग्धत्वात् तच्चेष्टाः चित्तरंजनाय भवन्ति । तदुक्तं -" न तथा नागरस्त्रीणां विलासा रमयन्ति नः । यथा स्वभावमुग्धानि वृत्तानि ग्राम्ययोषिताम् ॥ " इति । ( अयं भट्टिकाव्यव्याख्याने ( २/१५ ) भरतमल्लिकेन कौमुदी - नामकात् ग्रंथात् उद्धृतः। ) “ तथा प्रकृत कोत्तालहा सपल्लविताधरम् । मुखं ग्रामविला - सिन्याः सकलं राज्यमर्हति ॥ " इति च । ( अयं महाकविभर्तृमेण्ठस्य इति सदुक्तिकर्णामृते । ) कालिदासोऽपि - " त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिरौः प्रीति ८७४ 'कोदितवचसा सौ० ( प. स्तं ) कोदितवर्धितसौ ० ( गो २ ) । सौभाग्यपूर्णगर्वस्य (स्तं ) । ग्रामषिङ्गस्य (स्तं ) खिन ( का ) । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy