________________
दामोदरगुप्तविरचितं गृहकर्मकृतायासां प्रस्विन्नां सलिलकार्यनिर्याताम् । उपपतिरुपैति हर्ष निशागमे पामरी प्राप्य ॥ ८६७ ॥ कूपक्षिप्तघटाया नार्यास्तत्काष्ठनिहितचरणायाः । वलितग्रीवं वीक्षितमुन्नमयति मानसं यूनः ॥ ८६८॥
स्वस्मिन् स्मराध्यवसायं कुर्वत: मौख्येण उपहास्यता सूचिता ॥ ८६६ ॥ अपरविधं तदाह गृहेति । यद्वा तद्वितीयालंबनविभावं नायिकाभासं वर्णयति गृहेति । उपपतिः उपमितः पत्या, " अवादयः क्रुष्टाद्यर्थे तृतीयया " ( वा० ११४७९) इति समासः, जार इत्यर्थः, गृहकर्मभि: पाकपेषणादिभिः ] कृत: संपादितः [आयासः श्रम: यस्याः तां; अनेन श्रान्तायाः सुरतायोग्यत्वं सूचितं; प्रस्विन्नां आयासेन प्रभूतस्वेदवतीं, अनेन तस्याः ग्लान्युत्पादकत्वं सूचितं; संध्याकाले च, सलिलकार्याय कूपादिभ्यः जलाहरणाय निर्यातां स्वगृहात् बहिर्गतां, प्रात:सायंसंध्ययो: कूपादिभ्यः स्त्रीभिः जलाहरणं क्रियते इति आचारः, अत एव मार्गे मिलितां, तादृशीं पामरी ग्राम्यनारी, निशागमे राज्यारंभे सूर्यास्तसमये संध्यासमये इत्यर्थः, तथाहि कस्याश्चित् संकेतदाच्या उक्ति:-"णोल्लेइ अणोल्लमणा अत्ता में घरभरम्मि सयलम्मि । खणमित्तं जइ संझाइ होइ न व होइ वीसामो॥" (नुदत्यनामना: श्वश्र: मां गृहभरे सकले । क्षणमात्रं यदि संध्यायां भवति न वा भवति विश्रामः ॥) इति; प्राप्य तया संगम्य संभोगं कृत्वा इति भावः, हर्ष उपैति प्रमोदं प्राप्नोति । "वहिब्राह्मणपूज्यवर्गनिकटे नद्यां च देवालये दुर्गादौ च चतुष्पथे परगृहेऽरण्ये श्मशाने दिवा । संक्रान्तौ शशिसंक्षयेऽथ शरदि ग्रीष्मे ज्वरातौँ व्रते संध्यायां च परिश्रमेषु सुरतं कुर्यान्न विद्वान् कचित् ॥" (आयुर्वेदप्रकाशान्तर्गतकामशास्त्राध्याये १९४) इति निषिद्धदेशकालयोः सुरतसेवनेन तस्य उपहास्यत्वं प्रकाशितम् ॥ ८६७ ॥ पामरीणां उद्दीपनविभावाभासमाह कूपेति । जलोद्धरणाय कूपे क्षिप्तघटायाः, तथा कूपमुखवर्तिकाष्ठे ‘पागलु' इति गुर्जरभाषायां प्रसिद्धे न्यस्तैकपादायाः, यत् वलितग्रीवं वीक्षितं, जलोन्नयने ग्रीवावलनस्य स्वाभाव्यात् तादृशं अवलोकनं, कर्तृ, यूनः तरुणस्य, मानसं चित्तं, उन्नमयति हर्षेण उच्चैः करोति, प्रफुलं करोति इति भावः, शब्दशक्त्या च ऊर्ध्वं करोति इत्यपि प्रतीतिः । तथाहि कार्यवशात् किंचिद्विवृतपादां वलितग्रीवां च दृष्ट्वा " कामी स्वतां पश्यति " ( शाकुं० २।२) इतिन्यायेन स्वं साकूतं स्निग्धं
८६७ हर्षात् (गो. का) ८६८ कूपावतारिघटाया घटनार्याः काष्ठ. (प) पतारिघटाया नार्याः काष्ट० (स्तं ) । मुन्नमति ग्रामवासिनो यूनः (गो. का) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com