________________
कुटनीमतम् ।
स्थापय घटकं तावत् , कुरु भूमितले तृणैः समास्तरणम् । मुरतोपक्रम ईदृग्ग्रामीणकतरुणमिथुनानाम् ॥ ८६५ ॥ बहलोशीरविलिप्तस्थितजूटकलापमल्लिकामाल्यः ।
पामरनायों दृष्टः स्मरोऽहमिति मन्यते विटो ग्राम्यः ॥ ८६६ ॥ ॥ ८६४ ॥ प्रपूर्वार्योक्तसचिवग्राम्यत्वं उद्दिश्य हीनतया रसिकोपहास्या विविधा ग्राम्यसंभोगशंगारभंगी: वर्णयति स्थापयेत्यादिभिः, तत्रादौ ग्राम्यसंभोगारंभस्य ऋजुत्वं कथयति स्थापयेति । पूर्वार्ध अविदग्धस्य ग्रामतरुणस्य मार्गसंगतां जलाहारिणीं ग्रामतरुणी प्रति रिरंसोक्तिः । घटः एव घटकः, तं कुंभ, तावत् , स्थापय भूमौ निधेहि । तथा संभोगाय भूमितले तृणैः निकटवर्तिक्षेत्रगतैः, समास्तरणं शय्यारचनं, कुरु निवर्तय । इयं ग्राम्योक्तिः अधमप्रकृतिप्रयुक्तत्वात् न दोषः, प्रत्युत गुणः, तदुक्तं"वक्त्राद्यौचित्यवशतो दोषोऽपि च भवेद्गुणः । ” इति काव्यदर्पणे । ईदृक् एवंप्रकारकः, ग्रामीणकं यत् तरुणयोः स्त्रीपुंसयोः मिथुनं युगलं, तेषां सुरतोपक्रम: रता. रंभः । एवमत्र नागरकप्रयोज्यालिंगनादिकामोद्दीपकबाह्यसुरतविशेषाभावात् तादृशस्य उपहास्यत्वं सूचितम् ॥ स्वभावोक्तिरलंकारः, तल्लक्षणं च काव्यप्रकाशे-" स्वभावोक्तिस्तु डिभादेः स्वक्रियारूपवर्णनम् ।" इति ॥ ८६५ ॥ ग्राम्यविटस्य मौग्थ्यमा बहलेति । यद्वा शंगाराभासविशेषं वर्णयित्वा तदालंबनविभावं नायकाभासं वर्णयति बहलेति । पूर्व बहलानि बहूनि, उशीराणि क्षेत्रजसुगंधितृणविशेषाः ‘वीरणवाला' इति 'खस । इति च भाषायां प्रसिद्धाः तैः लक्षणया तणैः विलिप्तश्चासौ पश्चात् स्थितजूटकलापमल्लिकामाल्यश्चेति स्नातानुलिप्तवत् समास:; स्थितशब्दोऽत्र अंत
र्भावितण्यर्थकः, तेन स्थापितः जूटकलापे ग्राम्यत्वात् केशाप्रसाधनेन जटारूपकेशसंघाते मल्लिकानां 'बेला' 'मोगरा वा इति प्रसिद्धानां पुष्पाणां माल्यं माला येन स: इत्यर्थः । उक्तं च साहित्यमीमांसायां-" कंथाभिः कंबलैः स्थालैर्बस्तैः पुष्पैस्तथा लिंदैः (लिपैः ?)। वालकोशीरकर्चुरहरिद्राकंदसेवनैः ॥ वेषः स्यात् , प्राकृतैस्तैस्तु वचोभिर्भाषणं भवेत् । भवंति हासयोग्याश्च चेष्टा ग्राम्येषु भूयशः ॥” इति ॥ ग्राम्यः ग्रामे भवः ग्रामीणकः, विट: कामुकः खिङ्गः, पामरनार्या ग्राम्यया अतः मूर्खया इति भावः, दृष्टः विलोकितः सन् , ' स्मरोऽहं ' कामदेव इव सौंदर्येण नारीणां परममोहकोऽहं इति मन्यते, आत्मानं स्मरोपमं अभिमनुते इति भावः । अत्र अत्यन्तं तदसदृशस्यापि
८६५ ईदृक् प्रायो ग्रामीणतरुण. (प. स्तं)। ८६६ विलुप्तस्थितजूटककरुणमल्लिका (गो. का) [ असंगतार्थः पाठः] । कूटकलाप'माल्याः (स्तं)। विटग्राम्यः (का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com