________________
कुट्टनीमतम् ।
३२९
अथ मञ्जर्या जननी निजपक्षसमर्थने कृतोत्साहा । आक्षेप्तुमाचचक्षे नृपसुतसचिवाश्रितां वाचम् ॥ ८६२ ॥
तदीयं वृत्तं काव्यांगतया स केवलं वक्ति । आराधयितुं विदुषस्तेन न दोषः कवेरत्र ॥" (काव्यालंकारे १४।१२-१३ ) इति । एवंरीत्या वस्तुस्थित्या वा काव्येषु परकीयावर्णनं निर्दोषमेवेति ॥-प्रसंगत: परकीयाभेदाः कथ्यते । “ तत्र परकीया कन्यका परोढा च । तद्भेदाः-स्वयंदूती, सैव वाग्विदग्धा क्रियाविदग्धा उभयविदग्धा च; सुखसाध्या; कष्टसाध्या; असाध्या च । सुखसाध्या षडिधा-अविदग्धस्य प्रमदा, वृद्धप्रमदा, बहुदिनरुग्णप्रमदा, ग्रामीणप्रमदा, बालकप्रमदा, अतिकामुकी चेति; अतिकामुक्येव कुलटा । कष्टसाध्या तु-दुष्टाभिचेष्टिता, लोकागीता, दूतीवर्जिता, चंचलचित्ता, चेति चतुर्विधा । तथा असाध्याऽपि-साध्वी, गुरुजनाद्भीता, परिवाराभिवेष्टिता, भृशानुरागिणी पत्यौ इति चतुर्विधा ।। गुप्ताविदग्धालक्षिताकुलटानुशयानामुदिताप्रभृतीनां परकीयायामेव अन्तर्भावः ॥” गूढपरपुरुषानुरागा परकीया, अतः सा व्यभिचारिणी । " व्यभिचारिणी द्विविधा-एका स्वत एव व्यभिचरति, अपरा अन्यां व्यभिचारयति कुट्टनीति यावत् । प्रथमा द्विविधा-दानव्यभिचारिणी, आदानव्यभिचारिणी च; तत्र धनादिव्ययोत्पादितपरपुरुषरतिः आद्या, परपुरुषतो धनमादाय संपादितरतिः द्वितीया... कुट्टनी..'चेष्टाः परस्त्रीपरपुरुषघटनाविदग्धवचनपरंपरा । परसद्मगामिनी. अस्याः अपि स्फुटगामिनी सव्याजगामिन्यादिभेदा: अवगंतव्याः ॥” इति कलिकांताकौतुके ॥ एताः अन्यसंभोगदुःखिता: वक्रोक्तिगर्विताश्च । अपराऽपि द्विविधा–सौंदर्यगर्विता प्रेमगर्विता च इत्यन्यत्र ॥ तत्र स्वाधीनपतिकाद्यष्टनायिकाभेदेषु, केवलं व्यवस्थापरकीया, संकेतात्पूर्व उत्कंठिता, दूत्या सह गमने अभिसारिका, कुतोऽपि कारणात् संकेतस्थानमनागते प्रिये विप्रलब्धा चेति ॥ अस्याः मानवतीप्रकार: कैश्चित् नाद्रियते ॥ धर्मादिशंगारत्रये स्वीयायाः धर्मशृंगारः, सामान्यायाः अर्थशृंगारः, परकीयाया: तु कामशंगारः, तत्र कामः हेतुः साध्यो वा इति । इदं प्रायोक्चनम् ॥ परकीया अंगिनि रसे नोपकारिणी इति तु साहित्यविदां निर्णयः ॥ ८६१ ॥ प्रसंगेन रताभासभूतं ग्राम्यरतं ८७४ आर्या यावत् वर्णयति अथेत्यादिना । पूर्वोक्तिश्रवणानन्तरं, मंजर्याः (८०३-८०९ आर्याभि: वर्णितायाः) नर्तक्या:, जननी माता, स्वस्या: पक्षस्य स्वेन समर्थनीयस्य स्वसाध्यस्य, प्रकृते वेश्या. भिगमनोत्कर्षस्य इत्याशयः, समर्थने प्रमाणादिभिः संस्थापने, कृतोत्साहा उद्यमवती,
८६२ श्रितं वाक्यम् (प. स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com